Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:31 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

31 anantaraM sa dvAdazaziSyAnAhUya babhASe, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputre bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyate;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অনন্তৰং স দ্ৱাদশশিষ্যানাহূয বভাষে, পশ্যত ৱযং যিৰূশালম্নগৰং যামঃ, তস্মাৎ মনুষ্যপুত্ৰে ভৱিষ্যদ্ৱাদিভিৰুক্তং যদস্তি তদনুৰূপং তং প্ৰতি ঘটিষ্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অনন্তরং স দ্ৱাদশশিষ্যানাহূয বভাষে, পশ্যত ৱযং যিরূশালম্নগরং যামঃ, তস্মাৎ মনুষ্যপুত্রে ভৱিষ্যদ্ৱাদিভিরুক্তং যদস্তি তদনুরূপং তং প্রতি ঘটিষ্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အနန္တရံ သ ဒွါဒၑၑိၐျာနာဟူယ ဗဘာၐေ, ပၑျတ ဝယံ ယိရူၑာလမ္နဂရံ ယာမး, တသ္မာတ် မနုၐျပုတြေ ဘဝိၐျဒွါဒိဘိရုက္တံ ယဒသ္တိ တဒနုရူပံ တံ ပြတိ ဃဋိၐျတေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:31
17 अन्तरसन्दर्भाः  

anyaJca yirUzAlamnagaraM gatvA prAcInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyazca bahuduHkhabhogastai rhatatvaM tRtIyadine punarutthAnaJca mamAvazyakam etAH kathA yIzustatkAlamArabhya ziSyAn jJApayitum ArabdhavAn|


he maheccha sa pratArako jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


ete bhoktAraH prAyazcatuH sahasrapuruSA Asan tataH sa tAn visasarja|


eko jano yirUzAlampurAd yirIhopuraM yAti, etarhi dasyUnAM kareSu patite te tasya vastrAdikaM hRtavantaH tamAhatya mRtaprAyaM kRtvA tyaktvA yayuH|


sa punaruvAca, manuSyaputreNa vahuyAtanA bhoktavyAH prAcInalokaiH pradhAnayAjakairadhyApakaizca sovajJAya hantavyaH kintu tRtIyadivase zmazAnAt tenotthAtavyam|


anantaraM tasyArohaNasamaya upasthite sa sthiracetA yirUzAlamaM prati yAtrAM karttuM nizcityAgre dUtAn preSayAmAsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्