Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:13 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 kintu sa karasaJcAyi dUre tiSThan svargaM draSTuM necchan vakSasi karAghAtaM kurvvan he Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু স কৰসঞ্চাযি দূৰে তিষ্ঠন্ স্ৱৰ্গং দ্ৰষ্টুং নেচ্ছন্ ৱক্ষসি কৰাঘাতং কুৰ্ৱ্ৱন্ হে ঈশ্ৱৰ পাপিষ্ঠং মাং দযস্ৱ, ইত্থং প্ৰাৰ্থযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু স করসঞ্চাযি দূরে তিষ্ঠন্ স্ৱর্গং দ্রষ্টুং নেচ্ছন্ ৱক্ষসি করাঘাতং কুর্ৱ্ৱন্ হে ঈশ্ৱর পাপিষ্ঠং মাং দযস্ৱ, ইত্থং প্রার্থযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု သ ကရသဉ္စာယိ ဒူရေ တိၐ္ဌန် သွရ္ဂံ ဒြၐ္ဋုံ နေစ္ဆန် ဝက္ၐသိ ကရာဃာတံ ကုရွွန် ဟေ ဤၑွရ ပါပိၐ္ဌံ မာံ ဒယသွ, ဣတ္ထံ ပြာရ္ထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:13
45 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


aparaM yadA prArthayase, tadA kapaTina_iva mA kuru, yasmAt te bhajanabhavane rAjamArgasya koNe tiSThanto lokAn darzayantaH prArthayituM prIyante; ahaM yuSmAn tathyaM vadAmi, te svakIyaphalaM prApnuvan|


ato yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM me yathA prIti rna tathA yajJakarmmaNi|yato'haM dhArmmikAn AhvAtuM nAgato'smi kintu manaH parivarttayituM pApina AhvAtum Agato'smi|


aparaJca yuSmAsu prArthayituM samutthiteSu yadi kopi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRte yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyate|


etarhi kutracid grAme pravezamAtre dazakuSThinastaM sAkSAt kRtvA


pazcAt sa tasmAd ekazarakSepAd bahi rgatvA jAnunI pAtayitvA etat prArthayAJcakre,


atha yAvanto lokA draSTum AgatAste tA ghaTanA dRSTvA vakSaHsu karAghAtaM kRtvA vyAcuTya gatAH|


tadA zimonpitarastad vilokya yIzozcaraNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|


etAdRzIM kathAM zrutvA teSAM hRdayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyazca kathitavantaH, he bhrAtRgaNa vayaM kiM kariSyAmaH?


kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarosmAn prati nijaM paramapremANaM darzitavAn|


pazyata tenezvarIyeNa zokena yuSmAkaM kiM na sAdhitaM? yatno doSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnaJcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvveNa prakAreNa yuSmAbhi rdattaM|


pApinaH paritrAtuM khrISTo yIzu rjagati samavatIrNo'bhavat, eSA kathA vizvAsanIyA sarvvai grahaNIyA ca|


ataeva kRpAM grahItuM prayojanIyopakArArtham anugrahaM prAptuJca vayam utsAhenAnugrahasiMhAsanasya samIpaM yAmaH|


yato hetorahaM teSAm adharmmAn kSamiSye teSAM pApAnyaparAdhAMzca punaH kadApi na smariSyAmi|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्