Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 atha kadezvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTe sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanena na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অথ কদেশ্ৱৰস্য ৰাজৎৱং ভৱিষ্যতীতি ফিৰূশিভিঃ পৃষ্টে স প্ৰত্যুৱাচ, ঈশ্ৱৰস্য ৰাজৎৱম্ ঐশ্ৱৰ্য্যদৰ্শনেন ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অথ কদেশ্ৱরস্য রাজৎৱং ভৱিষ্যতীতি ফিরূশিভিঃ পৃষ্টে স প্রত্যুৱাচ, ঈশ্ৱরস্য রাজৎৱম্ ঐশ্ৱর্য্যদর্শনেন ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အထ ကဒေၑွရသျ ရာဇတွံ ဘဝိၐျတီတိ ဖိရူၑိဘိး ပၖၐ္ဋေ သ ပြတျုဝါစ, ဤၑွရသျ ရာဇတွမ် အဲၑွရျျဒရ္ၑနေန န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:20
9 अन्तरसन्दर्भाः  

yuSmAkaM nagarIyA yA dhUlyo'smAsu samalagan tA api yuSmAkaM prAtikUlyena sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|


anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire|


yohana AgamanaparyyanataM yuSmAkaM samIpe vyavasthAbhaviSyadvAdinAM lekhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, ekaiko lokastanmadhyaM yatnena pravizati ca|


atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lokairanvabhUyata, tasmAt sa zrotRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|


yIzuH pratyavadat mama rAjyam etajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hasteSu yathA samarpito nAbhavaM tadarthaM mama sevakA ayotsyan kintu mama rAjyam aihikaM na|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्