Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 eteSAM kSudraprANinAm ekasyApi vighnajananAt kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM bhadraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 এতেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একস্যাপি ৱিঘ্নজননাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগৰাগাধজলে মজ্জনং ভদ্ৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 এতেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিঘ্নজননাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজলে মজ্জনং ভদ্রং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဃ္နဇနနာတ် ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလေ မဇ္ဇနံ ဘဒြံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:2
13 अन्तरसन्दर्भाः  

tathApi yathAsmAbhisteSAmantarAyo na janyate, tatkRte jaladhestIraM gatvA vaDizaM kSipa, tenAdau yo mIna utthAsyati, taM ghRtvA tanmukhe mocite tolakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRte tebhyo dehi|


tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,


tadvad eteSAM kSudraprAeिnAm ekopi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|


manujasutamadhi yAdRzaM likhitamAste, tadanurUpA tadgati rbhaviSyati; kintu yena puMsA sa parakareSu samarpayiSyate, hA hA cet sa nAjaniSyata, tadA tasya kSemamabhaviSyat|


kintu yadi kazcin mayi vizvAsinAmeSAM kSudraprANinAm ekasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|


bhojane samApte sati yIzuH zimonpitaraM pRSTavAn, he yUnasaH putra zimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama meSazAvakagaNaM pAlaya|


ahameteSAM sarvveSAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayenApi patramidaM mayA na likhyate yataH kenApi janena mama yazaso mudhAkaraNAt mama maraNaM varaM|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kRte durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdRza AsIt tasya kRte 'haM tAdRza_ivAbhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्