Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 tataH sa uvAca, ekazatADhakatailAni; tadA gRhakAryyAdhIzaH provAca, tava patramAnIya zIghramupavizya tatra paJcAzataM likha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स उवाच, एकशताढकतैलानि; तदा गृहकार्य्याधीशः प्रोवाच, तव पत्रमानीय शीघ्रमुपविश्य तत्र पञ्चाशतं लिख।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স উৱাচ, একশতাঢকতৈলানি; তদা গৃহকাৰ্য্যাধীশঃ প্ৰোৱাচ, তৱ পত্ৰমানীয শীঘ্ৰমুপৱিশ্য তত্ৰ পঞ্চাশতং লিখ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স উৱাচ, একশতাঢকতৈলানি; তদা গৃহকার্য্যাধীশঃ প্রোৱাচ, তৱ পত্রমানীয শীঘ্রমুপৱিশ্য তত্র পঞ্চাশতং লিখ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ ဥဝါစ, ဧကၑတာဎကတဲလာနိ; တဒါ ဂၖဟကာရျျာဓီၑး ပြောဝါစ, တဝ ပတြမာနီယ ၑီဃြမုပဝိၑျ တတြ ပဉ္စာၑတံ လိခ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa uvAca, EkazatAPhakatailAni; tadA gRhakAryyAdhIzaH prOvAca, tava patramAnIya zIghramupavizya tatra panjcAzataM likha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:6
7 अन्तरसन्दर्भाः  

tadanantaraM sandhyAyAM satyAM saeva drAkSAkSetrapatiradhyakSaM gadivAn, kRSakAn AhUya zeSajanamArabhya prathamaM yAvat tebhyo bhRtiM dehi|


yadi ca paradhanena yUyam avizvAsyA bhavatha tarhi yuSmAkaM svakIyadhanaM yuSmabhyaM ko dAsyati?


pazcAt sa svaprabhorekaikam adhamarNam AhUya prathamaM papraccha, tvatto me prabhuNA kati prApyam?


pazcAdanyamekaM papraccha, tvatto me prabhuNA kati prApyam? tataH sovAdId ekazatADhakagodhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|


ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuSmAsu padabhraSTeSvapi tAni cirakAlam AzrayaM dAsyanti|


tasmin sthAne yihUdIyAnAM zucitvakaraNavyavahArAnusAreNADhakaikajaladharANi pASANamayAni SaDvRhatpAtrANiAsan|


kimapi nApahareyuH kintu pUrNAM suvizvastatAM prakAzayeyuriti tAn Adiza| yata evamprakAreNAsmakaM trAturIzvarasya zikSA sarvvaviSaye tai rbhUSitavyA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्