Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upavezayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিযৎকালাৎপৰং স দৰিদ্ৰঃ প্ৰাণান্ জহৌ; ততঃ স্ৱৰ্গীযদূতাস্তং নীৎৱা ইব্ৰাহীমঃ ক্ৰোড উপৱেশযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিযৎকালাৎপরং স দরিদ্রঃ প্রাণান্ জহৌ; ততঃ স্ৱর্গীযদূতাস্তং নীৎৱা ইব্রাহীমঃ ক্রোড উপৱেশযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိယတ္ကာလာတ္ပရံ သ ဒရိဒြး ပြာဏာန် ဇဟော်; တတး သွရ္ဂီယဒူတာသ္တံ နီတွာ ဣဗြာဟီမး ကြောဍ ဥပဝေၑယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH krOPa upavEzayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:22
28 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,


tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn praheSyati, te vyomna ekasImAto'parasImAM yAvat caturdizastasya manonItajanAn AnIya melayiSyanti|


anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavekSyanti;


aparaJca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya ko lAbhaH?


re nirbodha adya rAtrau tava prANAstvatto neSyante tata etAni yAni dravyANi tvayAsAditAni tAni kasya bhaviSyanti?


kopi manuja IzvaraM kadApi nApazyat kintu pituH kroDastho'dvitIyaH putrastaM prakAzayat|


tasmin samaye yIzu ryasmin aprIyata sa ziSyastasya vakSaHsthalam avAlambata|


yo jano rAtrikAle yIzo rvakSo'valambya, he prabho ko bhavantaM parakareSu samarpayiSyatIti vAkyaM pRSTavAn, taM yIzoH priyatamaziSyaM pazcAd AgacchantaM


ye paritrANasyAdhikAriNo bhaviSyanti teSAM paricaryyArthaM preSyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


teSAm apatyAnAM rudhirapalalaviziSTatvAt so'pi tadvat tadviziSTo'bhUt tasyAbhiprAyo'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt


yataH satApena sUryyeNoditya tRNaM zoSyate tatpuSpaJca bhrazyati tena tasya rUpasya saundaryyaM nazyati tadvad dhaniloko'pi svIyamUDhatayA mlAsyati|


vayaM yat pApebhyo nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIreNAsmAkaM pApAni kruza UDhavAn tasya prahArai ryUyaM svasthA abhavata|


aparaM svargAt mayA saha sambhASamANa eko ravo mayAzrAvi tenoktaM tvaM likha, idAnImArabhya ye prabhau mriyante te mRtA dhanyA iti; AtmA bhASate satyaM svazramebhyastai rvirAmaH prAptavyaH teSAM karmmANi ca tAn anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्