Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 eko dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritoSarUpeNAbhuMktApivacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 একো ধনী মনুষ্যঃ শুক্লানি সূক্ষ্মাণি ৱস্ত্ৰাণি পৰ্য্যদধাৎ প্ৰতিদিনং পৰিতোষৰূপেণাভুংক্তাপিৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 একো ধনী মনুষ্যঃ শুক্লানি সূক্ষ্মাণি ৱস্ত্রাণি পর্য্যদধাৎ প্রতিদিনং পরিতোষরূপেণাভুংক্তাপিৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဧကော ဓနီ မနုၐျး ၑုက္လာနိ သူက္ၐ္မာဏိ ဝသ္တြာဏိ ပရျျဒဓာတ် ပြတိဒိနံ ပရိတောၐရူပေဏာဘုံက္တာပိဝစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 EkO dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:19
23 अन्तरसन्दर्भाः  

pazcAt te taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samAropya


itthamupahasya dhUmravarNavastram uttAryya tasya vastraM taM paryyadhApayan kruze veddhuM bahirninyuzca|


katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradezaM gatvA duSTAcaraNena sarvvAM sampattiM nAzayAmAsa|


aparaJca yIzuH ziSyebhyonyAmekAM kathAM kathayAmAsa kasyacid dhanavato manuSyasya gRhakAryyAdhIze sampatterapavyaye'pavAdite sati


yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sopi paradArAna gacchati|


sarvvAGge kSatayukta iliyAsaranAmA kazcid daridrastasya dhanavato bhojanapAtrAt patitam ucchiSTaM bhoktuM vAJchan tasya dvAre patitvAtiSThat;


sA nArI kRSNalohitavarNaM sindUravarNaJca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH kare ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa ekaH suvarNamayaH kaMso vidyate|


hA hA mahApuri, tvaM sUkSmavastraiH kRSNalohitavastraiH sindUravarNavAsobhizcAcchAditA svarNamaNimuktAbhiralaGkRtA cAsIH,


tayA yAtmazlAghA yazca sukhabhogaH kRtastayo rdviguNau yAtanAzokau tasyai datta, yataH sA svakIyAntaHkaraNe vadati, rAjJIvad upaviSTAhaM nAnAthA na ca zokavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्