Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 varaM nabhasaH pRthivyAzca lopo bhaviSyati tathApi vyavasthAyA ekabindorapi lopo na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वरं नभसः पृथिव्याश्च लोपो भविष्यति तथापि व्यवस्थाया एकबिन्दोरपि लोपो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱৰং নভসঃ পৃথিৱ্যাশ্চ লোপো ভৱিষ্যতি তথাপি ৱ্যৱস্থাযা একবিন্দোৰপি লোপো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱরং নভসঃ পৃথিৱ্যাশ্চ লোপো ভৱিষ্যতি তথাপি ৱ্যৱস্থাযা একবিন্দোরপি লোপো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝရံ နဘသး ပၖထိဝျာၑ္စ လောပေါ ဘဝိၐျတိ တထာပိ ဝျဝသ္ထာယာ ဧကဗိန္ဒောရပိ လောပေါ န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 varaM nabhasaH pRthivyAzca lOpO bhaviSyati tathApi vyavasthAyA EkabindOrapi lOpO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:17
11 अन्तरसन्दर्भाः  

aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyomamedinyo rdhvaMso na bhaviSyati, tAvat sarvvasmin saphale na jAte vyavasthAyA ekA mAtrA bindurekopi vA na lopsyate|


nabhobhuvorlopo bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|


tarhi vizvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


kintu vAkyaM parezasyAnantakAlaM vitiSThate| tadeva ca vAkyaM susaMvAdena yuSmAkam antike prakAzitaM|


kintu kSapAyAM caura iva prabho rdinam AgamiSyati tasmin mahAzabdena gaganamaNDalaM lopsyate mUlavastUni ca tApena galiSyante pRthivI tanmadhyasthitAni karmmANi ca dhakSyante|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


anantaraM navInam AkAzamaNDalaM navInA pRthivI ca mayA dRSTe yataH prathamam AkAzamaNDalaM prathamA pRthivI ca lopaM gate samudro 'pi tataH paraM na vidyate|


teSAM netrebhyazcAzrUNi sarvvANIzvareNa pramArkSyante mRtyurapi puna rna bhaviSyati zokavilApaklezA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्