Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tadaitAH sarvvAH kathAH zrutvA lobhiphirUzinastamupajahasuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदैताः सर्व्वाः कथाः श्रुत्वा लोभिफिरूशिनस्तमुपजहसुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদৈতাঃ সৰ্ৱ্ৱাঃ কথাঃ শ্ৰুৎৱা লোভিফিৰূশিনস্তমুপজহসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদৈতাঃ সর্ৱ্ৱাঃ কথাঃ শ্রুৎৱা লোভিফিরূশিনস্তমুপজহসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒဲတား သရွွား ကထား ၑြုတွာ လောဘိဖိရူၑိနသ္တမုပဇဟသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadaitAH sarvvAH kathAH zrutvA lObhiphirUzinastamupajahasuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:14
18 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


panthAnaM tyaja, kanyeyaM nAmriyata nidritAste; kathAmetAM zrutvA te tamupajahasuH|


anantaraM sa lokAnavadat lobhe sAvadhAnAH satarkAzca tiSThata, yato bahusampattiprAptyA manuSyasyAyu rna bhavati|


vidhavAnAM sarvvasvaM grasitvA chalena dIrghakAlaM prArthayante ca teSu sAvadhAnA bhavata, teSAmugradaNDo bhaviSyati|


tatra lokasaMghastiSThan dadarza; te teSAM zAsakAzca tamupahasya jagaduH, eSa itarAn rakSitavAn yadIzvareNAbhirucito 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


yatastAtkAlikA lokA AtmapremiNo 'rthapremiNa AtmazlAghino 'bhimAnino nindakAH pitroranAjJAgrAhiNaH kRtaghnA apavitrAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्