Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH eSa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMkte|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ ফিৰূশিন উপাধ্যাযাশ্চ ৱিৱদমানাঃ কথযামাসুঃ এষ মানুষঃ পাপিভিঃ সহ প্ৰণযং কৃৎৱা তৈঃ সাৰ্দ্ধং ভুংক্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ ফিরূশিন উপাধ্যাযাশ্চ ৱিৱদমানাঃ কথযামাসুঃ এষ মানুষঃ পাপিভিঃ সহ প্রণযং কৃৎৱা তৈঃ সার্দ্ধং ভুংক্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ဖိရူၑိန ဥပါဓျာယာၑ္စ ဝိဝဒမာနား ကထယာမာသုး ဧၐ မာနုၐး ပါပိဘိး သဟ ပြဏယံ ကၖတွာ တဲး သာရ္ဒ္ဓံ ဘုံက္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:2
12 अन्तरसन्दर्भाः  

manujasuta Agatya bhuktavAn pItavAMzca, tena lokA vadanti, pazyata eSa bhoktA madyapAtA caNDAlapApinAM bandhazca, kintu jJAnino jJAnavyavahAraM nirdoSaM jAnanti|


phirUzinastad dRSTvA tasya ziSyAn babhASire, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMkte?


tad dRSTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duSTalokagRhaM gacchati|


tasmAt kAraNAt caNDAlAnAM pApilokAnAJca saGge yUyaM kuto bhaMgdhve pivatha ceti kathAM kathayitvA phirUzino'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArebhire|


tataH paraM mAnavasuta AgatyAkhAdadapivaJca tasmAd yUyaM vadatha, khAdakaH surApazcANDAlapApinAM bandhureko jano dRzyatAm|


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavet tarhi enaM spRzati yA strI sA kA kIdRzI ceti jJAtuM zaknuyAt yataH sA duSTA|


tvam atvakchedilokAnAM gRhaM gatvA taiH sArddhaM bhuktavAn|


yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarot tataH paraM yAkUbaH samIpAt katipayajaneSvAgateSu sa chinnatvaGmanuSyebhyo bhayena nivRtya pRthag abhavat|


pApinaH paritrAtuM khrISTo yIzu rjagati samavatIrNo'bhavat, eSA kathA vizvAsanIyA sarvvai grahaNIyA ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्