Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:13 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradezaM gatvA duSTAcaraNena sarvvAM sampattiM nAzayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কতিপযাৎ কালাৎ পৰং স কনিষ্ঠপুত্ৰঃ সমস্তং ধনং সংগৃহ্য দূৰদেশং গৎৱা দুষ্টাচৰণেন সৰ্ৱ্ৱাং সম্পত্তিং নাশযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কতিপযাৎ কালাৎ পরং স কনিষ্ঠপুত্রঃ সমস্তং ধনং সংগৃহ্য দূরদেশং গৎৱা দুষ্টাচরণেন সর্ৱ্ৱাং সম্পত্তিং নাশযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကတိပယာတ် ကာလာတ် ပရံ သ ကနိၐ္ဌပုတြး သမသ္တံ ဓနံ သံဂၖဟျ ဒူရဒေၑံ ဂတွာ ဒုၐ္ဋာစရဏေန သရွွာံ သမ္ပတ္တိံ နာၑယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:13
35 अन्तरसन्दर्भाः  

tayoH kaniSThaH putraH pitre kathayAmAsa, he pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dehi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|


tasya sarvvadhane vyayaM gate taddeze mahAdurbhikSaM babhUva, tatastasya dainyadazA bhavitum Arebhe|


kintu tava yaH putro vezyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtre tasyaiva nimittaM puSTaM govatsaM mAritavAn|


aparaJca yIzuH ziSyebhyonyAmekAM kathAM kathayAmAsa kasyacid dhanavato manuSyasya gRhakAryyAdhIze sampatterapavyaye'pavAdite sati


eko dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritoSarUpeNAbhuMktApivacca|


kintvadhunA khrISTe yIzAvAzrayaM prApya purA dUravarttino yUyaM khrISTasya zoNitena nikaTavarttino'bhavata|


sa cAgatya dUravarttino yuSmAn nikaTavarttino 'smAMzca sandhe rmaGgalavArttAM jJApitavAn|


te divA prakRSTabhojanaM sukhaM manyante nijachalaiH sukhabhoginaH santo yuSmAbhiH sArddhaM bhojanaM kurvvantaH kalaGkino doSiNazca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्