Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:23 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lokAnAgantuM pravarttaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা প্ৰভুঃ পুন ৰ্দাসাযাকথযৎ, ৰাজপথান্ ৱৃক্ষমূলানি চ যাৎৱা মদীযগৃহপূৰণাৰ্থং লোকানাগন্তুং প্ৰৱৰ্ত্তয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা প্রভুঃ পুন র্দাসাযাকথযৎ, রাজপথান্ ৱৃক্ষমূলানি চ যাৎৱা মদীযগৃহপূরণার্থং লোকানাগন্তুং প্রৱর্ত্তয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ပြဘုး ပုန ရ္ဒာသာယာကထယတ်, ရာဇပထာန် ဝၖက္ၐမူလာနိ စ ယာတွာ မဒီယဂၖဟပူရဏာရ္ထံ လောကာနာဂန္တုံ ပြဝရ္တ္တယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:23
37 अन्तरसन्दर्भाः  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiSyate|


yadi kazcit tvAM krozamekaM nayanArthaM anyAyato dharati, tadA tena sArdhdaM krozadvayaM yAhi|


tato dAso'vadat, he prabho bhavata AjJAnusAreNAkriyata tathApi sthAnamasti|


ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamekopi mamAsya rAtribhojyasyAsvAdaM na prApsyati|


tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dine gate sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|


ataH sA yoSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnenAsmAn asthApayat|


kintu te 'tIva virodhaM vidhAya pASaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuSmAkaM zoNitapAtAparAdho yuSmAn pratyeva bhavatu, tenAhaM niraparAdho 'dyArabhya bhinnadezIyAnAM samIpaM yAmi|


ata IzvarAd yat paritrANaM tasya vArttA bhinnadezIyAnAM samIpaM preSitA taeva tAM grahISyantIti yUyaM jAnIta|


kintu prabhurakathayat, yAhi bhinnadezIyalokAnAM bhUpatInAm isrAyellokAnAJca nikaTe mama nAma pracArayituM sa jano mama manonItapAtramAste|


tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt teSAM zabdo mahIM vyApnod vAkyaJca nikhilaM jagat|


ataeva prabho rbhayAnakatvaM vijJAya vayaM manujAn anunayAmaH kiJcezvarasya gocare saprakAzA bhavAmaH, yuSmAkaM saMvedagocare'pi saprakAzA bhavAma ityAzaMsAmahe|


ato vayaM khrISTasya vinimayena dautyaM karmma sampAdayAmahe, IzvarazcAsmAbhi ryuSmAn yAyAcyate tataH khrISTasya vinimayena vayaM yuSmAn prArthayAmahe yUyamIzvareNa sandhatta|


tasya sahAyA vayaM yuSmAn prArthayAmahe, IzvarasyAnugraho yuSmAbhi rvRthA na gRhyatAM|


kintvetadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye ca ghuSyamANo yaH susaMvAdo yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


tasmAd vayaM tameva ghoSayanto yad ekaikaM mAnavaM siddhIbhUtaM khrISTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNajJAnena caikaikaM mAnavaM upadizAmaH|


tvaM vAkyaM ghoSaya kAle'kAle cotsuko bhava pUrNayA sahiSNutayA zikSayA ca lokAn prabodhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्