Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 kintu yaH kazcinmAnuSANAM sAkSAnmAm asvIkaroti tam Izvarasya dUtAnAM sAkSAd aham asvIkariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु यः कश्चिन्मानुषाणां साक्षान्माम् अस्वीकरोति तम् ईश्वरस्य दूतानां साक्षाद् अहम् अस्वीकरिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু যঃ কশ্চিন্মানুষাণাং সাক্ষান্মাম্ অস্ৱীকৰোতি তম্ ঈশ্ৱৰস্য দূতানাং সাক্ষাদ্ অহম্ অস্ৱীকৰিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু যঃ কশ্চিন্মানুষাণাং সাক্ষান্মাম্ অস্ৱীকরোতি তম্ ঈশ্ৱরস্য দূতানাং সাক্ষাদ্ অহম্ অস্ৱীকরিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ယး ကၑ္စိန္မာနုၐာဏာံ သာက္ၐာန္မာမ် အသွီကရောတိ တမ် ဤၑွရသျ ဒူတာနာံ သာက္ၐာဒ် အဟမ် အသွီကရိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu yaH kazcinmAnuSANAM sAkSAnmAm asvIkarOti tam Izvarasya dUtAnAM sAkSAd aham asvIkariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:9
15 अन्तरसन्दर्भाः  

pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiM dAtuM na kintvasiM|


kintu sa uktavAn, tathyaM vadAmi, yuSmAnahaM na vedmi|


yadA manujasutaH pavitradUtAn saGginaH kRtvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekSyati,


pazcAt sa vAmasthitAn janAn vadiSyati, re zApagrastAH sarvve, zaitAne tasya dUtebhyazca yo'nantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gacchata|


tadAhaM vadiSyAmi, he kukarmmakAriNo yuSmAn ahaM na vedmi, yUyaM matsamIpAd dUrIbhavata|


eteSAM vyabhicAriNAM pApinAJca lokAnAM sAkSAd yadi kopi mAM matkathAJca lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiSyati tadA sopi taM lajjAspadaM jJAsyati|


tadvadahaM yuSmAn vyAharAmi, ekena pApinA manasi parivarttite, Izvarasya dUtAnAM madhyepyAnando jAyate|


kintu sa tad apahnutyAvAdIt he nAri tamahaM na paricinomi|


puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputro yadA svasya pituzca pavitrANAM dUtAnAJca tejobhiH pariveSTita AgamiSyati tadA sopi taM lajjAspadaM jJAsyati|


yadi vayaM tam anaGgIkurmmastarhi so 'smAnapyanaGgIkariSyati|


yaH kazcit putraM nAGgIkaroti sa pitaramapi na dhArayati yazca putramaGgIkaroti sa pitaramapi dhArayati|


ataeva he priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyate tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamaye ca tasya sAkSAnna trapiSyAmahe|


tava kriyA mama gocarAH pazya tava samIpe 'haM muktaM dvAraM sthApitavAn tat kenApi roddhuM na zakyate yatastavAlpaM balamAste tathApi tvaM mama vAkyaM pAlitavAn mama nAmno 'svIkAraM na kRtavAMzca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्