Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nottiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayojanaM tadeva dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হি যুষ্মানহং ৱদামি, স যদি মিত্ৰতযা তস্মৈ কিমপি দাতুং নোত্তিষ্ঠতি তথাপি ৱাৰং ৱাৰং প্ৰাৰ্থনাত উত্থাপিতঃ সন্ যস্মিন্ তস্য প্ৰযোজনং তদেৱ দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হি যুষ্মানহং ৱদামি, স যদি মিত্রতযা তস্মৈ কিমপি দাতুং নোত্তিষ্ঠতি তথাপি ৱারং ৱারং প্রার্থনাত উত্থাপিতঃ সন্ যস্মিন্ তস্য প্রযোজনং তদেৱ দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှိ ယုၐ္မာနဟံ ဝဒါမိ, သ ယဒိ မိတြတယာ တသ္မဲ ကိမပိ ဒါတုံ နောတ္တိၐ္ဌတိ တထာပိ ဝါရံ ဝါရံ ပြာရ္ထနာတ ဥတ္ထာပိတး သန် ယသ္မိန် တသျ ပြယောဇနံ တဒေဝ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nOttiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayOjanaM tadEva dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:8
10 अन्तरसन्दर्भाः  

tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIM dvAraM ruddhaM zayane mayA saha bAlakAzca tiSThanti tubhyaM dAtum utthAtuM na zaknomi,


he bhrAtRgaNa prabho ryIzukhrISTasya nAmnA pavitrasyAtmAnaH premnA ca vinaye'haM


mattastasya prasthAnaM yAcitumahaM tristamadhi prabhumuddizya prArthanAM kRtavAn|


yuSmAkaM lAyadikeyAsthabhrAtRNAJca kRte yAvanto bhrAtarazca mama zArIrikamukhaM na dRSTavantasteSAM kRte mama kiyAn yatno bhavati tad yuSmAn jJApayitum icchAmi|


khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्