Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:49 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

49 ataeva Izvarasya zAstre proktamasti teSAmantike bhaviSyadvAdinaH preritAMzca preSayiSyAmi tataste teSAM kAMzcana haniSyanti kAMzcana tADazSyinti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 অতএৱ ঈশ্ৱৰস্য শাস্ত্ৰে প্ৰোক্তমস্তি তেষামন্তিকে ভৱিষ্যদ্ৱাদিনঃ প্ৰেৰিতাংশ্চ প্ৰেষযিষ্যামি ততস্তে তেষাং কাংশ্চন হনিষ্যন্তি কাংশ্চন তাডশ্ষ্যিন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 অতএৱ ঈশ্ৱরস্য শাস্ত্রে প্রোক্তমস্তি তেষামন্তিকে ভৱিষ্যদ্ৱাদিনঃ প্রেরিতাংশ্চ প্রেষযিষ্যামি ততস্তে তেষাং কাংশ্চন হনিষ্যন্তি কাংশ্চন তাডশ্ষ্যিন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 အတဧဝ ဤၑွရသျ ၑာသ္တြေ ပြောက္တမသ္တိ တေၐာမန္တိကေ ဘဝိၐျဒွါဒိနး ပြေရိတာံၑ္စ ပြေၐယိၐျာမိ တတသ္တေ တေၐာံ ကာံၑ္စန ဟနိၐျန္တိ ကာံၑ္စန တာဍၑ္ၐျိန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:49
27 अन्तरसन्दर्भाः  

anye lokAstasya dAseyAn dhRtvA daurAtmyaM vyavahRtya tAnavadhiSuH|


tenaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhve tadeva sapramANaM kurutha ca, yataste tAnavadhiSuH yUyaM teSAM zmazAnAni nirmmAtha|


tannAmnA yirUzAlamamArabhya sarvvadeze manaHparAvarttanasya pApamocanasya ca susaMvAdaH pracArayitavyaH,


lokA yuSmAn bhajanagRhebhyo dUrIkariSyanti tathA yasmin samaye yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyante sa samaya Agacchanti|


kintu yuSmAsu pavitrasyAtmana AvirbhAve sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzomiroNadezayoH pRthivyAH sImAM yAvad yAvanto dezAsteSu yarvveSu ca mayi sAkSyaM dAsyatha|


tataH paraM bhaviSyadvAdigaNe yirUzAlama AntiyakhiyAnagaram Agate sati


tathA tava sAkSiNaH stiphAnasya raktapAtanasamaye tasya vinAzaM sammanya sannidhau tiSThan hantRlokAnAM vAsAMsi rakSitavAn, etat te viduH|


tadA te proccaiH zabdaM kRtvA karNeSvaGgulI rnidhAya ekacittIbhUya tam Akraman|


kintu zaulo gRhe gRhe bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNDalyA mahotpAtaM kRtavAn|


kintu yihUdIyAnAM bhinnadezIyAnAJca madhye ye AhUtAsteSu sa khrISTa IzvarIyazaktirivezvarIyajJAnamiva ca prakAzate|


yUyaJca tasmAt khrISTe yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jJAnaM puNyaM pavitratvaM muktizca jAtA|


sa eva ca kAMzcana preritAn aparAn bhaviSyadvAdino'parAn susaMvAdapracArakAn aparAn pAlakAn upadezakAMzca niyuktavAn|


bhaviSyadvAdisAdhUnAM raktaM taireva pAtitaM| zoNitaM tvantu tebhyo 'dAstatpAnaM teSu yujyate||


he svargavAsinaH sarvve pavitrAH preritAzca he| he bhAvivAdino yUyaM kRte tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yo vivAdaH purAbhavat| daNDaM samucitaM tasya tasyai vyataradIzvaraH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्