Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yathA vayaM sarvvAn aparAdhinaH kSamAmahe tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmano rakSa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যথা ৱযং সৰ্ৱ্ৱান্ অপৰাধিনঃ ক্ষমামহে তথা ৎৱমপি পাপান্যস্মাকং ক্ষমস্ৱ| অস্মান্ পৰীক্ষাং মানয কিন্তু পাপাত্মনো ৰক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যথা ৱযং সর্ৱ্ৱান্ অপরাধিনঃ ক্ষমামহে তথা ৎৱমপি পাপান্যস্মাকং ক্ষমস্ৱ| অস্মান্ পরীক্ষাং মানয কিন্তু পাপাত্মনো রক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယထာ ဝယံ သရွွာန် အပရာဓိနး က္ၐမာမဟေ တထာ တွမပိ ပါပါနျသ္မာကံ က္ၐမသွ၊ အသ္မာန် ပရီက္ၐာံ မာနယ ကိန္တု ပါပါတ္မနော ရက္ၐ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:4
31 अन्तरसन्दर्भाः  

yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhve, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|


parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|


pazcAt soparamapi kathitavAn yadi yuSmAkaM kasyacid bandhustiSThati nizIthe ca tasya samIpaM sa gatvA vadati,


aparaJca zIlohanAmna uccagRhasya patanAd ye'STAdazajanA mRtAste yirUzAlami nivAsisarvvalokebhyo'dhikAparAdhinaH kiM yUyamityaM bodhadhve?


kuto nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|


ye kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAle bhrazyanti taeva pASANabhUmisvarUpAH|


tvaM jagatastAn gRhANeti na prArthaye kintvazubhAd rakSeti prArthayeham|


mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH so'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH soDhuM zakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|


yUyam ekaikasyAcaraNaM sahadhvaM yena ca yasya kimapyaparAdhyate tasya taM doSaM sa kSamatAM, khrISTo yuSmAkaM doSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|


kintu prabhu rvizvAsyaH sa eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|


aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM netuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


yo dayAM nAcarati tasya vicAro nirddayena kAriSyate, kintu dayA vicAram abhibhaviSyati|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yenAgAmiparIkSAdinenAkramiSyate tasmAd ahamapi tvAM rakSiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्