Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:37 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 ততঃ স ৱ্যৱস্থাপকঃ কথযামাস যস্তস্মিন্ দযাং চকাৰ| তদা যীশুঃ কথযামাস ৎৱমপি গৎৱা তথাচৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 ততঃ স ৱ্যৱস্থাপকঃ কথযামাস যস্তস্মিন্ দযাং চকার| তদা যীশুঃ কথযামাস ৎৱমপি গৎৱা তথাচর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တတး သ ဝျဝသ္ထာပကး ကထယာမာသ ယသ္တသ္မိန် ဒယာံ စကာရ၊ တဒါ ယီၑုး ကထယာမာသ တွမပိ ဂတွာ တထာစရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:37
18 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtuJcAgataH|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM podinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; ime yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|


eSAM trayANAM madhye tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyate?


tataH paraM te gacchanta ekaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhe tasyAtithyaM cakAra|


yUyaJcAsmatprabho ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuSmatkRte nirdhano'bhavat|


khrISTa iva premAcAraM kuruta ca, yataH so'smAsu prema kRtavAn asmAkaM vinimayena cAtmanivedanaM kRtvA grAhyasugandhArthakam upahAraM baliJcezvarAca dattavAn|


tadarthameva yUyam AhUtA yataH khrISTo'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajeta tadarthaM dRSTAntamekaM darzitavAn|


yazca yIzukhrISTo vizvastaH sAkSI mRtAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatizca bhavati, etebhyo 'nugrahaH zAntizca yuSmAsu varttatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्