Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং প্ৰভুৰপৰান্ সপ্ততিশিষ্যান্ নিযুজ্য স্ৱযং যানি নগৰাণি যানি স্থানানি চ গমিষ্যতি তানি নগৰাণি তানি স্থানানি চ প্ৰতি দ্ৱৌ দ্ৱৌ জনৌ প্ৰহিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং প্রভুরপরান্ সপ্ততিশিষ্যান্ নিযুজ্য স্ৱযং যানি নগরাণি যানি স্থানানি চ গমিষ্যতি তানি নগরাণি তানি স্থানানি চ প্রতি দ্ৱৌ দ্ৱৌ জনৌ প্রহিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ ပြဘုရပရာန် သပ္တတိၑိၐျာန် နိယုဇျ သွယံ ယာနိ နဂရာဏိ ယာနိ သ္ထာနာနိ စ ဂမိၐျတိ တာနိ နဂရာဏိ တာနိ သ္ထာနာနိ စ ပြတိ ဒွေါ် ဒွေါ် ဇနော် ပြဟိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:1
14 अन्तरसन्दर्भाः  

santAnAn prati pitRNAM manAMsi dharmmajJAnaM pratyanAjJAgrAhiNazca parAvarttayituM, prabhoH paramezvarasya sevArtham ekAM sajjitajAtiM vidhAtuJca sa eliyarUpAtmazaktiprAptastasyAgre gamiSyati|


ato he bAlaka tvantu sarvvebhyaH zreSTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviSyasi| asmAkaM caraNAn kSeme mArge cAlayituM sadA| evaM dhvAnte'rthato mRtyozchAyAyAM ye tu mAnavAH|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM preSayAmAsa, yasyAgamanam apekSya tiSThAmo vayaM kiM sa eva janastvaM? kiM vayamanyamapekSya sthAsyAmaH?


tasmAt te gatvA tasya prayojanIyadravyANi saMgrahItuM zomiroNIyAnAM grAmaM pravivizuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्