Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:49 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

49 yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa eva sumahatkarmma kRtavAn mannimittakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 यः सर्व्वशक्तिमान् यस्य नामापि च पवित्रकं। स एव सुमहत्कर्म्म कृतवान् मन्निमित्तकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 যঃ সৰ্ৱ্ৱশক্তিমান্ যস্য নামাপি চ পৱিত্ৰকং| স এৱ সুমহৎকৰ্ম্ম কৃতৱান্ মন্নিমিত্তকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 যঃ সর্ৱ্ৱশক্তিমান্ যস্য নামাপি চ পৱিত্রকং| স এৱ সুমহৎকর্ম্ম কৃতৱান্ মন্নিমিত্তকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 ယး သရွွၑက္တိမာန် ယသျ နာမာပိ စ ပဝိတြကံ၊ သ ဧဝ သုမဟတ္ကရ္မ္မ ကၖတဝါန် မန္နိမိတ္တကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa Eva sumahatkarmma kRtavAn mannimittakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:49
21 अन्तरसन्दर्भाः  

yIzunAnujJAtAste'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvve varAhA vastutastu prAyodvisahasrasaMGkhyakAH kaTakena mahAjavAd dhAvantaH sindhau prANAn jahuH|


akarot sa prabhu rduSTiM svadAsyA durgatiM prati| pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|


ye bibhyati janAstasmAt teSAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati|


asmAkam antare yA zaktiH prakAzate tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanAJcAtikramituM yaH zaknoti


he prabho nAmadheyAtte ko na bhItiM gamiSyati| ko vA tvadIyanAmnazca prazaMsAM na kariSyati| kevalastvaM pavitro 'si sarvvajAtIyamAnavAH| tvAmevAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjJAH prAdurbhAvaM gatAH kila||


teSAM caturNAm ekaikasya prANinaH SaT pakSAH santi te ca sarvvAGgeSvabhyantare ca bahucakSurviziSTAH, te divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAno bhUto bhaviSyaMzca prabhuH paramezvaraH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्