Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tadanusArato'nyepi bahavastadvRttAntaM racayituM pravRttAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदनुसारतोऽन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদনুসাৰতোঽন্যেপি বহৱস্তদ্ৱৃত্তান্তং ৰচযিতুং প্ৰৱৃত্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদনুসারতোঽন্যেপি বহৱস্তদ্ৱৃত্তান্তং রচযিতুং প্রৱৃত্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒနုသာရတော'နျေပိ ဗဟဝသ္တဒွၖတ္တာန္တံ ရစယိတုံ ပြဝၖတ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:2
25 अन्तरसन्दर्भाः  

tataste prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArebhire prabhustu teSAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|


yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddheto ryUyamapi pramANaM dAsyatha|


ato hetAH samaye samupasthite yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam etAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|


catvAriMzaddinAni yAvat tebhyaH preritebhyo darzanaM dattvezvarIyarAjyasya varNanama akarot|


kintu yuSmAsu pavitrasyAtmana AvirbhAve sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzomiroNadezayoH pRthivyAH sImAM yAvad yAvanto dezAsteSu yarvveSu ca mayi sAkSyaM dAsyatha|


pazcAt pargAnagaraM gatvA susaMvAdaM pracAryya attAliyAnagaraM prasthitavantau|


teSu phrugiyAgAlAtiyAdezamadhyena gateSu satsu pavitra AtmA tAn AziyAdeze kathAM prakAzayituM pratiSiddhavAn|


tatrasthA lokAH thiSalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti jJAtuM dine dine dharmmagranthasyAlocanAM kRtvA svairaM kathAm agRhlan|


kintu samuttiSTha tvaM yad dRSTavAn itaH punaJca yadyat tvAM darzayiSyAmi teSAM sarvveSAM kAryyANAM tvAM sAkSiNaM mama sevakaJca karttum darzanam adAm|


vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma etat kadApi bhavituM na zaknoti|


anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan|


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhye yIzukhrISTasya sevakatvaM dAnaM IzvarAt labdhavAnasmi|


lokA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|


tarhyasmAbhistAdRzaM mahAparitrANam avajJAya kathaM rakSA prApsyate, yat prathamataH prabhunA proktaM tato'smAn yAvat tasya zrotRbhiH sthirIkRtaM,


khrISTasya klezAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyedaM vadAmi|


yato 'smAkaM prabho ryIzukhrISTasya parAkramaM punarAgamanaJca yuSmAn jJApayanto vayaM kalpitAnyupAkhyAnAnyanvagacchAmeti nahi kintu tasya mahimnaH pratyakSasAkSiNo bhUtvA bhASitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्