Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 jagato lokA yuSmAn RtIyituM na zakruvanti kintu mAmeva RtIyante yatasteSAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 জগতো লোকা যুষ্মান্ ঋতীযিতুং ন শক্ৰুৱন্তি কিন্তু মামেৱ ঋতীযন্তে যতস্তেষাং কৰ্মাণি দুষ্টানি তত্ৰ সাক্ষ্যমিদম্ অহং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 জগতো লোকা যুষ্মান্ ঋতীযিতুং ন শক্রুৱন্তি কিন্তু মামেৱ ঋতীযন্তে যতস্তেষাং কর্মাণি দুষ্টানি তত্র সাক্ষ্যমিদম্ অহং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဇဂတော လောကာ ယုၐ္မာန် ၒတီယိတုံ န ၑကြုဝန္တိ ကိန္တု မာမေဝ ၒတီယန္တေ ယတသ္တေၐာံ ကရ္မာဏိ ဒုၐ္ဋာနိ တတြ သာက္ၐျမိဒမ် အဟံ ဒဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:7
27 अन्तरसन्दर्भाः  

sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|


tavopadezaM tebhyo'dadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teSAmapi sambandhAbhAvAj jagato lokAstAn RtIyante|


jagato madhye jyotiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt te jyotiSopi timire prIyante etadeva daNDasya kAraNAM bhavati|


yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva eva sa Izvarasya vyavasthAyA adhIno na bhavati bhavituJca na zaknoti|


he vyabhicAriNo vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa evezvarasya zatru rbhavati|


te saMsArAt jAtAstato hetoH saMsArAd bhASante saMsArazca teSAM vAkyAni gRhlAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्