Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 yIzustaM zayitaM dRSTvA bahukAlikarogIti jJAtvA vyAhRtavAn tvaM kiM svastho bubhUSasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যীশুস্তং শযিতং দৃষ্ট্ৱা বহুকালিকৰোগীতি জ্ঞাৎৱা ৱ্যাহৃতৱান্ ৎৱং কিং স্ৱস্থো বুভূষসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যীশুস্তং শযিতং দৃষ্ট্ৱা বহুকালিকরোগীতি জ্ঞাৎৱা ৱ্যাহৃতৱান্ ৎৱং কিং স্ৱস্থো বুভূষসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယီၑုသ္တံ ၑယိတံ ဒၖၐ္ဋွာ ဗဟုကာလိကရောဂီတိ ဇ္ဉာတွာ ဝျာဟၖတဝါန် တွံ ကိံ သွသ္ထော ဗုဘူၐသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yIzustaM zayitaM dRSTvA bahukAlikarOgIti jnjAtvA vyAhRtavAn tvaM kiM svasthO bubhUSasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:6
9 अन्तरसन्दर्भाः  

tataH sa tasyAntikam Agamat, tadA sa taM papraccha, tvaM kimicchasi? tvadarthamahaM kiM kariSyAmi? sa uktavAn, he prabho'haM draSTuM labhai|


pazcAt sa tRtIyavAraM pRSTavAn, he yUnasaH putra zimon tvaM kiM mayi prIyase? etadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitaro duHkhito bhUtvA'kathayat he prabho bhavataH kimapyagocaraM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIzuravadat tarhi mama meSagaNaM pAlaya|


tadASTAtriMzadvarSANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn|


tato rogI kathitavAn he maheccha yadA kIlAlaM kampate tadA mAM puSkariNIm avarohayituM mama kopi nAsti, tasmAn mama gamanakAle kazcidanyo'gro gatvA avarohati|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocaraH ko'pi prANI nAsti tasya dRSTau sarvvamevAnAvRtaM prakAzitaJcAste|


asmAkaM yo mahAyAjako 'sti so'smAkaM duHkhai rduHkhito bhavitum azakto nahi kintu pApaM vinA sarvvaviSaye vayamiva parIkSitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्