Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yato vizeSakAle tasya saraso vAri svargIyadUta etyAkampayat tatkIlAlakampanAt paraM yaH kazcid rogI prathamaM pAnIyamavArohat sa eva tatkSaNAd rogamukto'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱিশেষকালে তস্য সৰসো ৱাৰি স্ৱৰ্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পৰং যঃ কশ্চিদ্ ৰোগী প্ৰথমং পানীযমৱাৰোহৎ স এৱ তৎক্ষণাদ্ ৰোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱিশেষকালে তস্য সরসো ৱারি স্ৱর্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পরং যঃ কশ্চিদ্ রোগী প্রথমং পানীযমৱারোহৎ স এৱ তৎক্ষণাদ্ রোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝိၑေၐကာလေ တသျ သရသော ဝါရိ သွရ္ဂီယဒူတ ဧတျာကမ္ပယတ် တတ္ကီလာလကမ္ပနာတ် ပရံ ယး ကၑ္စိဒ် ရောဂီ ပြထမံ ပါနီယမဝါရောဟတ် သ ဧဝ တတ္က္ၐဏာဒ် ရောဂမုက္တော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:4
18 अन्तरसन्दर्भाः  

aparaJca A yohano'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balena tadadhikurvvanti|


ataeva prathamata IzvarIyarAjyaM dharmmaJca ceSTadhvaM, tata etAni vastUni yuSmabhyaM pradAyiSyante|


tataH sa lokAn uvAca, saMkIrNadvAreNa praveSTuM yataghvaM, yatohaM yuSmAn vadAmi, bahavaH praveSTuM ceSTiSyante kintu na zakSyanti|


yohana AgamanaparyyanataM yuSmAkaM samIpe vyavasthAbhaviSyadvAdinAM lekhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, ekaiko lokastanmadhyaM yatnena pravizati ca|


tasyAsteSu ghaTTeSu kilAlakampanam apekSya andhakhaJcazuSkAGgAdayo bahavo rogiNaH patantastiSThanti sma|


tadASTAtriMzadvarSANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn|


tato rogI kathitavAn he maheccha yadA kIlAlaM kampate tadA mAM puSkariNIm avarohayituM mama kopi nAsti, tasmAn mama gamanakAle kazcidanyo'gro gatvA avarohati|


yUyaJcaivaMvidhA lokA Asta kintu prabho ryIzo rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


kintu sa yathA jyotiSi varttate tathA vayamapi yadi jyotiSi carAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIzukhrISTasya rudhiraJcAsmAn sarvvasmAt pApAt zuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्