Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavelAyAM jAtAyAM sa mArge zramApannastasya praheH pArzve upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তত্ৰ যাকূবঃ প্ৰহিৰাসীৎ; তদা দ্ৱিতীযযামৱেলাযাং জাতাযাং স মাৰ্গে শ্ৰমাপন্নস্তস্য প্ৰহেঃ পাৰ্শ্ৱে উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তত্র যাকূবঃ প্রহিরাসীৎ; তদা দ্ৱিতীযযামৱেলাযাং জাতাযাং স মার্গে শ্রমাপন্নস্তস্য প্রহেঃ পার্শ্ৱে উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတြ ယာကူဗး ပြဟိရာသီတ်; တဒါ ဒွိတီယယာမဝေလာယာံ ဇာတာယာံ သ မာရ္ဂေ ၑြမာပန္နသ္တသျ ပြဟေး ပါရ္ၑွေ ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:6
12 अन्तरसन्दर्भाः  

tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadeze tamiraM babhUva,


san catvAriMzadahorAtrAn anAhArastiSThan kSudhito babhUva|


pazcAt sAgarasya madhyaM teSu gateSu tAdRzaH prabalo jhaJbhzanila udatiSThat, yena mahAtaraGga utthAya taraNiM chAditavAn, kintu sa nidrita AsIt|


sA taM prathamasutaM prAsoSTa kintu tasmin vAsagRhe sthAnAbhAvAd bAlakaM vastreNa veSTayitvA gozAlAyAM sthApayAmAsa|


tadAnIM yIzustamuvAca, gomAyUnAM garttA Asate, vihAyasIyavihagAाnAM nIDAni ca santi, kintu mAnavatanayasya ziraH sthApayituM sthAnaM nAsti|


yIzuH pratyavadat, ekasmin dine kiM dvAdazaghaTikA na bhavanti? kopi divA gacchan na skhalati yataH sa etajjagato dIptiM prApnoti|


yosmabhyam imamandhUM dadau, yasya ca parijanA gomeSAdayazca sarvve'sya praheH pAnIyaM papuretAdRzo yosmAkaM pUrvvapuruSo yAkUb tasmAdapi bhavAn mahAn kiM?


yAkUb nijaputrAya yUSaphe yAM bhUmim adadAt tatsamIpasthAyi zomiroNapradezasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|


etarhi kAcit zomiroNIyA yoSit toyottolanArtham tatrAgamat


yUyaJcAsmatprabho ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuSmatkRte nirdhano'bhavat|


ato hetoH sa yathA kRpAvAn prajAnAM pApazodhanArtham IzvaroddezyaviSaye vizvAsyo mahAyAjako bhavet tadarthaM sarvvaviSaye svabhrAtRNAM sadRzIbhavanaM tasyocitam AsIt|


asmAkaM yo mahAyAjako 'sti so'smAkaM duHkhai rduHkhito bhavitum azakto nahi kintu pApaM vinA sarvvaviSaye vayamiva parIkSitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्