Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yihUdIyadezaM vihAya puna rgAlIlam Agat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যিহূদীযদেশং ৱিহায পুন ৰ্গালীলম্ আগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যিহূদীযদেশং ৱিহায পুন র্গালীলম্ আগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယိဟူဒီယဒေၑံ ဝိဟာယ ပုန ရ္ဂာလီလမ် အာဂတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yihUdIyadEzaM vihAya puna rgAlIlam Agat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:3
11 अन्तरसन्दर्भाः  

tai ryadA yUyamekapure tADiSyadhve, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasuto naiti tAvad isrAyeldezIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


ataeva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH;


sa yirUzAlami yAtrAM kurvvan zomiroNgAlIlpradezamadhyena gacchati,


pare'hani yIzau gAlIlaM gantuM nizcitacetasi sati philipanAmAnaM janaM sAkSAtprApyAvocat mama pazcAd Agaccha|


puna ryarddan adyAstaTe yatra purvvaM yohan amajjayat tatrAgatya nyavasat|


ataeva yihUdIyAnAM madhye yIzuH saprakAzaM gamanAgamane akRtvA tasmAd gatvA prAntarasya samIpasthAyipradezasyephrAyim nAmni nagare ziSyaiH sAkaM kAlaM yApayituM prArebhe|


itthaM yIzurgAlIlapradeze AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


tataH param yIzuH ziSyaiH sArddhaM yihUdIyadezaM gatvA tatra sthitvA majjayitum Arabhata|


sa yadapazyadazRNocca tasminneva sAkSyaM dadAti tathApi prAyazaH kazcit tasya sAkSyaM na gRhlAti;


sa yehUdIyadezAd yIzo rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIzu ryihUdApradeze paryyaTituM necchan gAlIl pradeze paryyaTituM prArabhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्