Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মাভিঃ পুন ৰ্জনিতৱ্যং মমৈতস্যাং কথাযাম্ আশ্চৰ্যং মা মংস্থাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মাভিঃ পুন র্জনিতৱ্যং মমৈতস্যাং কথাযাম্ আশ্চর্যং মা মংস্থাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာဘိး ပုန ရ္ဇနိတဝျံ မမဲတသျာံ ကထာယာမ် အာၑ္စရျံ မာ မံသ္ထား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:7
17 अन्तरसन्दर्भाः  

etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Izvarasya rAjyaM draSTuM na zaknoti|


mAMsAd yat jAyate tan mAMsameva tathAtmano yo jAyate sa Atmaiva|


sadAgatiryAM dizamicchati tasyAmeva dizi vAti, tvaM tasya svanaM zuNoSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvveSAM manujAnAM janma bhavati|


etadarthe yUyam AzcaryyaM na manyadhvaM yato yasmin samaye tasya ninAdaM zrutvA zmazAnasthAH sarvve bahirAgamiSyanti samaya etAdRza upasthAsyati|


yazca pitA tejovAsinAM pavitralokAnAm adhikArasyAMzitvAyAsmAn yogyAn kRtavAn taM yad dhanyaM vadeta varam enaM yAcAmahe|


aparaJca sarvvaiH sArtham eेkyabhAvaM yacca vinA paramezvarasya darzanaM kenApi na lapsyate tat pavitratvaM ceSTadhvaM|


yUyam AtmanA satyamatasyAjJAgrahaNadvArA niSkapaTAya bhrAtRpremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravekSyati meSazAvakasya jIvanapustake yeSAM nAmAni likhitAni kevalaM ta eva pravekSyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्