Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tato nikadImaH pratyavocat manujo vRddho bhUtvA kathaM janiSyate? sa kiM puna rmAtRrjaTharaM pravizya janituM zaknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততো নিকদীমঃ প্ৰত্যৱোচৎ মনুজো ৱৃদ্ধো ভূৎৱা কথং জনিষ্যতে? স কিং পুন ৰ্মাতৃৰ্জঠৰং প্ৰৱিশ্য জনিতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততো নিকদীমঃ প্রত্যৱোচৎ মনুজো ৱৃদ্ধো ভূৎৱা কথং জনিষ্যতে? স কিং পুন র্মাতৃর্জঠরং প্রৱিশ্য জনিতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတော နိကဒီမး ပြတျဝေါစတ် မနုဇော ဝၖဒ္ဓေါ ဘူတွာ ကထံ ဇနိၐျတေ? သ ကိံ ပုန ရ္မာတၖရ္ဇဌရံ ပြဝိၑျ ဇနိတုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatO nikadImaH pratyavOcat manujO vRddhO bhUtvA kathaM janiSyatE? sa kiM puna rmAtRrjaTharaM pravizya janituM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:4
7 अन्तरसन्दर्भाः  

tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Izvarasya rAjyaM draSTuM na zaknoti|


yIzuravAdId yathArthataram ahaM kathayAmi manuje toyAtmabhyAM puna rna jAte sa Izvarasya rAjyaM praveSTuM na zaknoti|


tadA yIzustAn Avocad yuSmAnahaM yathArthataraM vadAmi manuSyaputrasyAmiSe yuSmAbhi rna bhuktte tasya rudhire ca na pIte jIvanena sArddhaM yuSmAkaM sambandho nAsti|


tadetthaM zrutvA tasya ziSyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdRzaM kaH zrotuM zakruyAt?


yato heto rye vinazyanti te tAM kruzasya vArttAM pralApamiva manyante kiJca paritrANaM labhamAneSvasmAsu sA IzvarIyazaktisvarUpA|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicAreNa sA vicAryyeti hetoH sa tAM pralApamiva manyate boddhuJca na zaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्