Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 20:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuSmAkaJca pitA mama yuSmAkaJcezvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jJApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা যীশুৰৱদৎ মাং মা ধৰ, ইদানীং পিতুঃ সমীপে ঊৰ্দ্ধ্ৱগমনং ন কৰোমি কিন্তু যো মম যুষ্মাকঞ্চ পিতা মম যুষ্মাকঞ্চেশ্ৱৰস্তস্য নিকট ঊৰ্দ্ধ্ৱগমনং কৰ্ত্তুম্ উদ্যতোস্মি, ইমাং কথাং ৎৱং গৎৱা মম ভ্ৰাতৃগণং জ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা যীশুরৱদৎ মাং মা ধর, ইদানীং পিতুঃ সমীপে ঊর্দ্ধ্ৱগমনং ন করোমি কিন্তু যো মম যুষ্মাকঞ্চ পিতা মম যুষ্মাকঞ্চেশ্ৱরস্তস্য নিকট ঊর্দ্ধ্ৱগমনং কর্ত্তুম্ উদ্যতোস্মি, ইমাং কথাং ৎৱং গৎৱা মম ভ্রাতৃগণং জ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ယီၑုရဝဒတ် မာံ မာ ဓရ, ဣဒါနီံ ပိတုး သမီပေ ဦရ္ဒ္ဓွဂမနံ န ကရောမိ ကိန္တု ယော မမ ယုၐ္မာကဉ္စ ပိတာ မမ ယုၐ္မာကဉ္စေၑွရသ္တသျ နိကဋ ဦရ္ဒ္ဓွဂမနံ ကရ္တ္တုမ် ဥဒျတောသ္မိ, ဣမာံ ကထာံ တွံ ဂတွာ မမ ဘြာတၖဂဏံ ဇ္ဉာပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદા યીશુરવદત્ માં મા ધર, ઇદાનીં પિતુઃ સમીપે ઊર્દ્ધ્વગમનં ન કરોમિ કિન્તુ યો મમ યુષ્માકઞ્ચ પિતા મમ યુષ્માકઞ્ચેશ્વરસ્તસ્ય નિકટ ઊર્દ્ધ્વગમનં કર્ત્તુમ્ ઉદ્યતોસ્મિ, ઇમાં કથાં ત્વં ગત્વા મમ ભ્રાતૃગણં જ્ઞાપય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:17
48 अन्तरसन्दर्भाः  

yaH kazcit mama svargasthasya pituriSTaM karmma kurute, saeva mama bhrAtA bhaginI jananI ca|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaiteSAM bhrAtRNAM madhye kaJcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tUrNaM gatvA tacchiSyAn iti vadata, sa zmazAnAd udatiSThat, yuSmAkamagre gAlIlaM yAsyati yUyaM tatra taM vIkSiSyadhve, pazyatAhaM vArttAmimAM yuSmAnavAdiSaM|


punazca "aham ibrAhIma Izvara ishAka Izvaro yAkUbazcezvaraH" yAmimAM kathAM stambamadhye tiSThan Izvaro mUsAmavAdIt mRtAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuSmAbhi rnApAThi?


atha prabhustAnityAdizya svargaM nItaH san paramezvarasya dakSiNa upaviveza|


yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhye kamapi mA namata ca|


nistArotsavasya kiJcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSobhUd iti jJAtvA yIzurAprathamAd yeSu jagatpravAsiSvAtmIyalokeSa prema karoti sma teSu zeSaM yAvat prema kRtavAn|


yadA zaitAn taM parahasteSu samarpayituM zimonaH putrasya ISkAriyotiyasya yihUdA antaHkaraNe kupravRttiM samArpayat,


mama pitu gRhe bahUni vAsasthAni santi no cet pUrvvaM yuSmAn ajJApayiSyaM yuSmadarthaM sthAnaM sajjayituM gacchAmi|


ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayoktaM vAkyamidaM yUyam azrauSTa; yadi mayyapreSyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yato mama pitA mattopi mahAn|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


pituH samIpAjjajad Agatosmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|


sAmpratam asmin jagati mamAvasthiteH zeSam abhavat ahaM tava samIpaM gacchAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teSAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSa|


he yathArthika pita rjagato lokaistvayyajJAtepi tvAmahaM jAne tvaM mAM preritavAn itIme ziSyA jAnanti|


ataeva he pita rjagatyavidyamAne tvayA saha tiSThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


pazcAt thAmai kathitavAn tvam aGgulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


tato yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|


yata Izvaro bahubhrAtRNAM madhye svaputraM jyeSThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


yuSmAkaM pitA bhaviSyAmi ca, yUyaJca mama kanyAputrA bhaviSyatheti sarvvazaktimatA paramezvareNoktaM|


khrISTe yIzau vizvasanAt sarvve yUyam Izvarasya santAnA jAtAH|


kintu te sarvvotkRSTam arthataH svargIyaM dezam AkAGkSanti tasmAd IzvarastAnadhi na lajjamAnasteSAm Izvara iti nAma gRhItavAn yataH sa teSAM kRte nagaramekaM saMsthApitavAn|


kintu paramezvaraH kathayati taddinAt paramahaM isrAyelavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, teSAM citte mama vidhIn sthApayiSyAmi teSAM hRtpatre ca tAn lekhiSyAmi, aparamahaM teSAm Izvaro bhaviSyAmi te ca mama lokA bhaviSyanti|


asmAkaM prabho ryIzukhrISTasya tAta Izvaro dhanyaH, yataH sa svakIyabahukRpAto mRtagaNamadhyAd yIzukhrISTasyotthAnena jIvanapratyAzArtham arthato


he priyatamAH, idAnIM vayam Izvarasya santAnA Asmahe pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gate vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzo 'sti tAdRzo 'smAbhirdarziSyate|


anantaraM svargAd eSa mahAravo mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati te ca tasya prajA bhaviSyanti, Izvarazca svayaM teSAm Izvaro bhUtvA taiH sArddhaM sthAsyati|


yo jayati sa sarvveSAm adhikArI bhaviSyati, ahaJca tasyezvaro bhaviSyAmi sa ca mama putro bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्