Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyo'kathayad asmAt sthAnAt sarvANyetAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱণিজাং মুদ্ৰাদি ৱিকীৰ্য্য আসনানি ন্যূব্জীকৃত্য পাৰাৱতৱিক্ৰযিভ্যোঽকথযদ্ অস্মাৎ স্থানাৎ সৰ্ৱাণ্যেতানি নযত, মম পিতুগৃহং ৱাণিজ্যগৃহং মা কাৰ্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱণিজাং মুদ্রাদি ৱিকীর্য্য আসনানি ন্যূব্জীকৃত্য পারাৱতৱিক্রযিভ্যোঽকথযদ্ অস্মাৎ স্থানাৎ সর্ৱাণ্যেতানি নযত, মম পিতুগৃহং ৱাণিজ্যগৃহং মা কার্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝဏိဇာံ မုဒြာဒိ ဝိကီရျျ အာသနာနိ နျူဗ္ဇီကၖတျ ပါရာဝတဝိကြယိဘျော'ကထယဒ် အသ္မာတ် သ္ထာနာတ် သရွာဏျေတာနိ နယတ, မမ ပိတုဂၖဟံ ဝါဏိဇျဂၖဟံ မာ ကာရ္ၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:16
17 अन्तरसन्दर्भाः  

anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNo vahizcakAra; vaNijAM mudrAsanAnI kapotavikrayiNAJcasanAnI ca nyuvjayAmAsa|


aparaM tAnuvAca, eSA lipirAste, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|


tathapi te tucchIkRtya kecit nijakSetraM kecid vANijyaM prati svasvamArgeNa calitavantaH|


lokAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati etat kiM zAstre likhitaM nAsti? kintu yUyaM tadeva corANAM gahvaraM kurutha|


tataH sovadat kuto mAm anvaicchataM? piturgRhe mayA sthAtavyam etat kiM yuvAbhyAM na jJAyate?


yo mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kopi mama pituH karAt tAn harttuM na zakSyati|


rajjubhiH kazAM nirmmAya sarvvagomeSAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuSmAkaJca pitA mama yuSmAkaJcezvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jJApaya|


yIzustAnAkhyat mama pitA yat kAryyaM karoti tadanurUpam ahamapi karoti|


tato yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanye tasmAd yUyaM mAm apamanyadhve|


tAdRzAd bhAvAd IrSyAvirodhApavAdaduSTAsUyA bhraSTamanasAM satyajJAnahInAnAm IzvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAzca jAyante tAdRzebhyo lokebhyastvaM pRthak tiSTha|


aparaJca te lobhAt kApaTyavAkyai ryuSmatto lAbhaM kariSyante kintu teSAM purAtanadaNDAjJA na vilambate teSAM vinAzazca na nidrAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्