Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM trutIyadivase gAlIl pradeziye kAnnAnAmni nagare vivAha AsIt tatra ca yIzormAtA tiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं त्रुतीयदिवसे गालील् प्रदेशिये कान्नानाम्नि नगरे विवाह आसीत् तत्र च यीशोर्माता तिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং ত্ৰুতীযদিৱসে গালীল্ প্ৰদেশিযে কান্নানাম্নি নগৰে ৱিৱাহ আসীৎ তত্ৰ চ যীশোৰ্মাতা তিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং ত্রুতীযদিৱসে গালীল্ প্রদেশিযে কান্নানাম্নি নগরে ৱিৱাহ আসীৎ তত্র চ যীশোর্মাতা তিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တြုတီယဒိဝသေ ဂါလီလ် ပြဒေၑိယေ ကာန္နာနာမ္နိ နဂရေ ဝိဝါဟ အာသီတ် တတြ စ ယီၑောရ္မာတာ တိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM trutIyadivasE gAlIl pradEziyE kAnnAnAmni nagarE vivAha AsIt tatra ca yIzOrmAtA tiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:1
17 अन्तरसन्दर्भाः  

mAnavebhya etAsAM kathanAM kathanakAle tasya mAtA sahajAzca tena sAkaM kAJcit kathAM kathayituM vAJchanto bahireva sthitavantaH|


pare'hani yohan svanikaTamAgacchantaM yizuM vilokya prAvocat jagataH pApamocakam Izvarasya meSazAvakaM pazyata|


pare'hani yohan dvAbhyAM ziSyAbhyAM sArddheM tiSThan


pare'hani yIzau gAlIlaM gantuM nizcitacetasi sati philipanAmAnaM janaM sAkSAtprApyAvocat mama pazcAd Agaccha|


itthaM yIzurgAlIlapradeze AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


zimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau ziSyau caiteSvekatra militeSu zimonpitaro'kathayat matsyAn dhartuM yAmi|


tataH param yIzu ryasmin kAnnAnagare jalaM drAkSArasam Akarot tat sthAnaM punaragAt| tasminneva samaye kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rogagrasta AsIt|


vivAhaH sarvveSAM samIpe sammAnitavyastadIyazayyA ca zuciH kintu vezyAgAminaH pAradArikAzcezvareNa daNDayiSyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्