Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM neSyAmi, tato yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যদি গৎৱাহং যুষ্মন্নিমিত্তং স্থানং সজ্জযামি তৰ্হি পনৰাগত্য যুষ্মান্ স্ৱসমীপং নেষ্যামি, ততো যত্ৰাহং তিষ্ঠামি তত্ৰ যূযমপি স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যদি গৎৱাহং যুষ্মন্নিমিত্তং স্থানং সজ্জযামি তর্হি পনরাগত্য যুষ্মান্ স্ৱসমীপং নেষ্যামি, ততো যত্রাহং তিষ্ঠামি তত্র যূযমপি স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယဒိ ဂတွာဟံ ယုၐ္မန္နိမိတ္တံ သ္ထာနံ သဇ္ဇယာမိ တရှိ ပနရာဂတျ ယုၐ္မာန် သွသမီပံ နေၐျာမိ, တတော ယတြာဟံ တိၐ္ဌာမိ တတြ ယူယမပိ သ္ထာသျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM nESyAmi, tatO yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:3
20 अन्तरसन्दर्भाः  

kazcid yadi mama sevako bhavituM vAJchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayoktaM vAkyamidaM yUyam azrauSTa; yadi mayyapreSyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yato mama pitA mattopi mahAn|


ahaM yatsthAnaM brajAmi tatsthAnaM yUyaM jAnItha tasya panthAnamapi jAnItha|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pazyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiSThAmi tepi yathA tatra tiSThanti mamaiSA vAJchA|


he gAlIlIyalokA yUyaM kimarthaM gagaNaM prati nirIkSya daNDAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nIto yo yIzustaM yUyaM yathA svargam Arohantam adarzam tathA sa punazcAgamiSyati|


ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTena sahAdhikAriNazca bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviSyAmaH|


dvAbhyAm ahaM sampIDye, dehavAsatyajanAya khrISTena sahavAsAya ca mamAbhilASo bhavati yatastat sarvvottamaM|


yatastathA satyasmAkam Izvarasya prabho ryIzukhrISTasya cAnugrahAd asmatprabho ryIzukhrISTasya nAmno gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyate|


yadi vayaM tam anaGgIkurmmastarhi so 'smAnapyanaGgIkariSyati|


tadvat khrISTo'pi bahUnAM pApavahanArthaM balirUpeNaikakRtva utsasRje, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkSante teSAM paritrANArthaM darzanaM dAsyati|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upavezayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्