Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 pitA tasya haste sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyetAni jJAtvA rajanyAM bhojane sampUrNe sati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পিতা তস্য হস্তে সৰ্ৱ্ৱং সমৰ্পিতৱান্ স্ৱযম্ ঈশ্ৱৰস্য সমীপাদ্ আগচ্ছদ্ ঈশ্ৱৰস্য সমীপং যাস্যতি চ, সৰ্ৱ্ৱাণ্যেতানি জ্ঞাৎৱা ৰজন্যাং ভোজনে সম্পূৰ্ণে সতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পিতা তস্য হস্তে সর্ৱ্ৱং সমর্পিতৱান্ স্ৱযম্ ঈশ্ৱরস্য সমীপাদ্ আগচ্ছদ্ ঈশ্ৱরস্য সমীপং যাস্যতি চ, সর্ৱ্ৱাণ্যেতানি জ্ঞাৎৱা রজন্যাং ভোজনে সম্পূর্ণে সতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပိတာ တသျ ဟသ္တေ သရွွံ သမရ္ပိတဝါန် သွယမ် ဤၑွရသျ သမီပါဒ် အာဂစ္ဆဒ် ဤၑွရသျ သမီပံ ယာသျတိ စ, သရွွာဏျေတာနိ ဇ္ဉာတွာ ရဇနျာံ ဘောဇနေ သမ္ပူရ္ဏေ သတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 pitA tasya hastE sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAni jnjAtvA rajanyAM bhOjanE sampUrNE sati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:2
14 अन्तरसन्दर्भाः  

kinAnIyaH zimon, ya ISkariyotIyayihUdAH khrISTaM parakare'rpayat|


etastin samaye dvAdazaziSyeSu gaNita ISkariyotIyarUDhimAn yo yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt


aparaM prabhuruvAca, he zimon pazya tita_unA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,


yato yo janastaM parakareSu samarpayiSyati taM sa jJAtavAna; ataeva yUyaM sarvve na pariSkRtA imAM kathAM kathitavAn|


tadA yIzu rbhojanAsanAd utthAya gAtravastraM mocayitvA gAtramArjanavastraM gRhItvA tena svakaTim abadhnAt,


tasmAt pitarokathayat he anAniya bhUme rmUlyaM kiJcit saGgopya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayituJca zaitAn kutastavAntaHkaraNe pravRttimajanayat?


yuSmAkaM hitAya tItasya manasi ya Izvara imam udyogaM janitavAn sa dhanyo bhavatu|


teSAM madhye sarvve vayamapi pUrvvaM zarIrasya manaskAmanAyAJcehAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvve'nya iva ca svabhAvataH krodhabhajanAnyabhavAma|


yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manogataM sAdhayitum ekAM mantraNAM kRtvA tasmai pazave sveSAM rAjyaM dAtuJca teSAM manAMsIzvareNa pravarttitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्