Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 aparaJca he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preSitavatyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ হে প্ৰভো ভৱান্ যস্মিন্ প্ৰীযতে স এৱ পীডিতোস্তীতি কথাং কথযিৎৱা তস্য ভগিন্যৌ প্ৰেষিতৱত্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ হে প্রভো ভৱান্ যস্মিন্ প্রীযতে স এৱ পীডিতোস্তীতি কথাং কথযিৎৱা তস্য ভগিন্যৌ প্রেষিতৱত্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ ဟေ ပြဘော ဘဝါန် ယသ္မိန် ပြီယတေ သ ဧဝ ပီဍိတောသ္တီတိ ကထာံ ကထယိတွာ တသျ ဘဂိနျော် ပြေၐိတဝတျော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:3
16 अन्तरसन्दर्भाः  

prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


anantaraM mariyam tasyA bhaginI marthA ca yasmin vaithanIyAgrAme vasatastasmin grAme iliyAsar nAmA pIDita eka AsIt|


imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritobhUd idAnIM taM nidrAto jAgarayituM gacchAmi|


yA mariyam prabhuM sugandhitelaina marddayitvA svakezaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rogI|


tadA marthA yIzumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|


ataeva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata|


yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata,


yUyaM mAM guruM prabhuJca vadatha tat satyameva vadatha yatohaM saeva bhavAmi|


tasmin samaye yIzu ryasmin aprIyata sa ziSyastasya vakSaHsthalam avAlambata|


irAstaH karinthanagare 'tiSThat traphimazca pIDitatvAt milItanagare mayA vyahIyata|


yeSvahaM prIye tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्