Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yo dvAreNa pravizati sa eva meSapAlakaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यो द्वारेण प्रविशति स एव मेषपालकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যো দ্ৱাৰেণ প্ৰৱিশতি স এৱ মেষপালকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যো দ্ৱারেণ প্রৱিশতি স এৱ মেষপালকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယော ဒွါရေဏ ပြဝိၑတိ သ ဧဝ မေၐပါလကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yO dvArENa pravizati sa Eva mESapAlakaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:2
25 अन्तरसन्दर्भाः  

yanmukhaM pravizati, tat manujam amedhyaM na karoti, kintu yadAsyAt nirgacchati, tadeva mAnuSamamedhyI karotI|


ahameva satyo meSapAlakaH, pitA mAM yathA jAnAti, ahaJca yathA pitaraM jAnAmi,


ato yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, meSagRhasya dvAram ahameva|


ahameva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamane kRtvA caraNasthAnaM prApsyati|


yUyaM sveSu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayuGkta tatsarvvasmin sAvadhAnA bhavata, ya samAjaJca prabhu rnijaraktamUlyena krItavAna tam avata,


prAcInagaNahastArpaNasahitena bhaviSyadvAkyena yaddAnaM tubhyaM vizrANitaM tavAntaHsthe tasmin dAne zithilamanA mA bhava|


tvaM yad asampUrNakAryyANi sampUraye rmadIyAdezAcca pratinagaraM prAcInagaNAn niyojayestadarthamahaM tvAM krItyupadvIpe sthApayitvA gatavAn|


anantaniyamasya rudhireNa viziSTo mahAn meSapAlako yena mRtagaNamadhyAt punarAnAyi sa zAntidAyaka Izvaro


yataH pUrvvaM yUyaM bhramaNakArimeSA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


mama dakSiNahaste sthitA yAH sapta tArA ye ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्