Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 ahaM yuSmAnatiyathArthaM vadAmi, yo jano dvAreNa na pravizya kenApyanyena meSagRhaM pravizati sa eva steno dasyuzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अहं युष्मानतियथार्थं वदामि, यो जनो द्वारेण न प्रविश्य केनाप्यन्येन मेषगृहं प्रविशति स एव स्तेनो दस्युश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অহং যুষ্মানতিযথাৰ্থং ৱদামি, যো জনো দ্ৱাৰেণ ন প্ৰৱিশ্য কেনাপ্যন্যেন মেষগৃহং প্ৰৱিশতি স এৱ স্তেনো দস্যুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অহং যুষ্মানতিযথার্থং ৱদামি, যো জনো দ্ৱারেণ ন প্রৱিশ্য কেনাপ্যন্যেন মেষগৃহং প্রৱিশতি স এৱ স্তেনো দস্যুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ, ယော ဇနော ဒွါရေဏ န ပြဝိၑျ ကေနာပျနျေန မေၐဂၖဟံ ပြဝိၑတိ သ ဧဝ သ္တေနော ဒသျုၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:1
28 अन्तरसन्दर्भाः  

aparaJca ye janA meSavezena yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA etAdRzebhyo bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn paricetuM zaknutha|


ato yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, meSagRhasya dvAram ahameva|


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Izvarasya rAjyaM draSTuM na zaknoti|


yadi vA preritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam Aste, yathA, mAGgalikaM susaMvAdaM dadatyAnIya ye narAH| pracArayanti zAntezca susaMvAdaM janAstu ye| teSAM caraNapadmAni kIdRk zobhAnvitAni hi|


yatastAdRzA lokA asmAkaM prabho ryIzukhrISTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalokAnAM manAMsi mohayanti|


teSAJca vAgrodha Avazyako yataste kutsitalAbhasyAzayAnucitAni vAkyAni zikSayanto nikhilaparivArANAM sumatiM nAzayanti|


sa ghoccapadaH svecchAtaH kenApi na gRhyate kintu hAroNa iva ya IzvareNAhUyate tenaiva gRhyate|


yuSmAsu yo 'nugraho varttate tadviSaye ya IzvarIyavAkyaM kathitavantaste bhaviSyadvAdinastasya paritrANasyAnveSaNam anusandhAnaJca kRtavantaH|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhye'pi mithyAzikSakA upasthAsyanti, te sveSAM kretAraM prabhum anaGgIkRtya satvaraM vinAzaM sveSu varttayanti vinAzakavaidharmmyaM guptaM yuSmanmadhyam AneSyanti|


aparaJca te lobhAt kApaTyavAkyai ryuSmatto lAbhaM kariSyante kintu teSAM purAtanadaNDAjJA na vilambate teSAM vinAzazca na nidrAti|


he priyatamAH, yUyaM sarvveSvAtmasu na vizvasita kintu te IzvarAt jAtA na vetyAtmanaH parIkSadhvaM yato bahavo mRSAbhaviSyadvAdino jaganmadhyam AgatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्