Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyotiH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স জীৱনস্যাকাৰঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স জীৱনস্যাকারঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ ဇီဝနသျာကာရး, တစ္စ ဇီဝနံ မနုၐျာဏာံ ဇျောတိး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:4
30 अन्तरसन्दर्भाः  

yadetadvacanaM yizayiyabhaviSyadvAdinA proktaM, tat tadA saphalam abhUt|


yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate'smAkaM dhravaM nayananagocare||


tadA yIzuH kathitavAn ahameva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;


tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyotirAste, yathA yuSmAn andhakAro nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyotistiSThati tAvatkAlaM gacchata; yo jano'ndhakAre gacchati sa kutra yAtIti na jAnAti|


yo jano mAM pratyeti sa yathAndhakAre na tiSThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


jagato madhye jyotiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt te jyotiSopi timire prIyante etadeva daNDasya kAraNAM bhavati|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM icchati taM taM sajIvaM karoti|


pitA yathA svayaJjIvI tathA putrAya svayaJjIvitvAdhikAraM dattavAn|


tato yIzuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kazcin matpazcAda gacchati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagato jyotiHsvarUposmi|


bhaviSyadvAdigaNo mUsAzca bhAvikAryyasya yadidaM pramANam adaduretad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAJca sarvveSAM samIpe pramANaM dattvAdya yAvat tiSThAmi|


tatra likhitamAste yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTo) jIvanadAyaka AtmA babhUva|


etatkAraNAd uktam Aste, "he nidrita prabudhyasva mRtebhyazcotthitiM kuru| tatkRte sUryyavat khrISTaH svayaM tvAM dyotayiSyati|"


asmAkaM jIvanasvarUpaH khrISTo yadA prakAziSyate tadA tena sArddhaM yUyamapi vibhavena prakAziSyadhve|


Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH|


sa jIvanasvarUpaH prakAzata vayaJca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpe prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jJApayAmaH|


tacca sAkSyamidaM yad Izvaro 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putre vidyate|


anantaraM sa sphaTikavat nirmmalam amRtatoyasya sroto mAm a_urzayat tad Izvarasya meSazAvakasya ca siMhAsanAt nirgacchati|


maNDalISu yuSmabhyameteSAM sAkSyadAnArthaM yIzurahaM svadUtaM preSitavAn, ahameva dAyUdo mUlaM vaMzazca, ahaM tejomayaprabhAtIyatArAsvarUpaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्