Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 Adau vAda AsIt sa ca vAda IzvareNa sArdhamAsIt sa vAdaH svayamIzvara eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 আদৌ ৱাদ আসীৎ স চ ৱাদ ঈশ্ৱৰেণ সাৰ্ধমাসীৎ স ৱাদঃ স্ৱযমীশ্ৱৰ এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 আদৌ ৱাদ আসীৎ স চ ৱাদ ঈশ্ৱরেণ সার্ধমাসীৎ স ৱাদঃ স্ৱযমীশ্ৱর এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အာဒေါ် ဝါဒ အာသီတ် သ စ ဝါဒ ဤၑွရေဏ သာရ္ဓမာသီတ် သ ဝါဒး သွယမီၑွရ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:1
39 अन्तरसन्दर्भाः  

iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


tato nirantaraM mandire tiSThanta Izvarasya prazaMsAM dhanyavAdaJca karttam Arebhire| iti||


sa vAdo manuSyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApazyAma|


kopi manuja IzvaraM kadApi nApazyat kintu pituH kroDastho'dvitIyaH putrastaM prakAzayat|


pituH samIpAjjajad Agatosmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|


ataeva he pita rjagatyavidyamAne tvayA saha tiSThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImo janmanaH pUrvvakAlamArabhyAhaM vidye|


tat kevalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda Izvaro yaH khrISTaH so'pi zArIrikasambandhena teSAM vaMzasambhavaH|


kAlAvasthAtaH pUrvvasmAcca yo nigUDhabhAva Izvare gupta AsIt tadIyaniyamaM sarvvAn jJApayAmi|


sa IzvararUpI san svakIyAm IzvaratulyatAM zlAghAspadaM nAmanyata,


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


paramasukhasyAzAm arthato 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyodayaM pratIkSAmahe|


aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa Arambho jIvanasya zeSazcaiteSAm abhAvo bhavati, itthaM sa Izvaraputrasya sadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati|


ye janA asmAbhiH sArddham astadIzvare trAtari yIzukhrISTe ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH preritazca zimon pitaraH patraM likhati|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


yato hetoH svarge pitA vAdaH pavitra AtmA ca traya ime sAkSiNaH santi, traya ime caiko bhavanti|


tenoktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthe likhitvAziyAdezasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyAJca preSaya|


taM dRSTvAhaM mRtakalpastaccaraNe patitastataH svadakSiNakaraM mayi nidhAya tenoktam mA bhaiSIH; aham Adirantazca|


sa cezvarasya vAkye khrISTasya sAkSye ca yadyad dRSTavAn tasya pramANaM dattavAn|


varttamAno bhUto bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramezvaraH sa gadati, ahameva kaH kSazcArthata Adirantazca|


sa rudhiramagnena paricchadenAcchAdita IzvaravAda iti nAmnAbhidhIyate ca|


aparaM smurNAsthasamite rdUtaM pratIdaM likha; ya Adirantazca yo mRtavAn punarjIvitavAMzca tenedam ucyate,


pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya toyaM vinAmUlyaM dAsyAmi|


aparaJca lAyadikeyAsthasamite rdUtaM pratIdaM likha, ya Amen arthato vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTerAdizcAsti sa eva bhASate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्