Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yUyaM pRthivyAM sukhabhogaM kAmukatAJcAritavantaH, mahAbhojasya dina iva nijAntaHkaraNAni paritarpitavantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयं पृथिव्यां सुखभोगं कामुकताञ्चारितवन्तः, महाभोजस्य दिन इव निजान्तःकरणानि परितर्पितवन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযং পৃথিৱ্যাং সুখভোগং কামুকতাঞ্চাৰিতৱন্তঃ, মহাভোজস্য দিন ইৱ নিজান্তঃকৰণানি পৰিতৰ্পিতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযং পৃথিৱ্যাং সুখভোগং কামুকতাঞ্চারিতৱন্তঃ, মহাভোজস্য দিন ইৱ নিজান্তঃকরণানি পরিতর্পিতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယံ ပၖထိဝျာံ သုခဘောဂံ ကာမုကတာဉ္စာရိတဝန္တး, မဟာဘောဇသျ ဒိန ဣဝ နိဇာန္တးကရဏာနိ ပရိတရ္ပိတဝန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:5
28 अन्तरसन्दर्भाः  

eko dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritoSarUpeNAbhuMktApivacca|


tadA ibrAhIm babhASe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


ato heto rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raGgaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


vizvAsaghAtakA duHsAhasino darpadhmAtA IzvarApremiNaH kintu sukhapremiNo


te divA prakRSTabhojanaM sukhaM manyante nijachalaiH sukhabhoginaH santo yuSmAbhiH sArddhaM bhojanaM kurvvantaH kalaGkino doSiNazca bhavanti|


yuSmAkaM premabhojyeSu te vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhuJjate| te vAyubhizcAlitA nistoyameghA hemantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,


tayA yAtmazlAghA yazca sukhabhogaH kRtastayo rdviguNau yAtanAzokau tasyai datta, yataH sA svakIyAntaHkaraNe vadati, rAjJIvad upaviSTAhaM nAnAthA na ca zokavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्