Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeSu vyayArthaM ku prArthayadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং প্ৰাৰ্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযাৰ্থং কু প্ৰাৰ্থযধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং প্রার্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযার্থং কু প্রার্থযধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ ပြာရ္ထယဓွေ ကိန္တု န လဘဓွေ ယတော ဟေတေား သွသုခဘောဂေၐု ဝျယာရ္ထံ ကု ပြာရ္ထယဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:3
25 अन्तरसन्दर्भाः  

yIzuH pratyuvAca, yuvAbhyAM yad yAcyate, tanna budhyate, ahaM yena kaMsena pAsyAmi yuvAbhyAM kiM tena pAtuM zakyate? ahaJca yena majjenena majjiSye, yuvAbhyAM kiM tena majjayituM zakyate? te jagaduH zakyate|


kintu yIzuH pratyuvAca yuvAmajJAtvedaM prArthayethe, yena kaMsenAhaM pAsyAmi tena yuvAbhyAM kiM pAtuM zakSyate? yasmin majjanenAhaM majjiSye tanmajjane majjayituM kiM yuvAbhyAM zakSyate? tau pratyUcatuH zakSyate|


yo yAcate sa prApnoti, yo mRgayate sa evoddezaM prApnoti, yo dvAram Ahanti tadarthaM dvAraM mocyate|


katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradezaM gatvA duSTAcaraNena sarvvAM sampattiM nAzayAmAsa|


kintu tava yaH putro vezyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtre tasyaiva nimittaM puSTaM govatsaM mAritavAn|


yuSmAkaM madhye samarA raNazca kuta utpadyante? yuSmadaGgazibirAzritAbhyaH sukhecchAbhyaH kiM notpadyanteे?


yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


tasyAntike 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahe tarhi so 'smAkaM vAkyaM zRNoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्