Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 rasanApi bhaved vahniradharmmarUpapiSTape| asmadaGgeSu rasanA tAdRzaM santiSThati sA kRtsnaM dehaM kalaGkayati sRSTirathasya cakraM prajvalayati narakAnalena jvalati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৰসনাপি ভৱেদ্ ৱহ্নিৰধৰ্ম্মৰূপপিষ্টপে| অস্মদঙ্গেষু ৰসনা তাদৃশং সন্তিষ্ঠতি সা কৃৎস্নং দেহং কলঙ্কযতি সৃষ্টিৰথস্য চক্ৰং প্ৰজ্ৱলযতি নৰকানলেন জ্ৱলতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 রসনাপি ভৱেদ্ ৱহ্নিরধর্ম্মরূপপিষ্টপে| অস্মদঙ্গেষু রসনা তাদৃশং সন্তিষ্ঠতি সা কৃৎস্নং দেহং কলঙ্কযতি সৃষ্টিরথস্য চক্রং প্রজ্ৱলযতি নরকানলেন জ্ৱলতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ရသနာပိ ဘဝေဒ် ဝဟ္နိရဓရ္မ္မရူပပိၐ္ဋပေ၊ အသ္မဒင်္ဂေၐု ရသနာ တာဒၖၑံ သန္တိၐ္ဌတိ သာ ကၖတ္သ္နံ ဒေဟံ ကလင်္ကယတိ သၖၐ္ဋိရထသျ စကြံ ပြဇွလယတိ နရကာနလေန ဇွလတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:6
62 अन्तरसन्दर्भाः  

kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmno bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|


bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|


he pitar ibrAhIm anugRhya aGgulyagrabhAgaM jale majjayitvA mama jihvAM zItalAM karttum iliyAsaraM preraya, yato vahnizikhAtohaM vyathitosmi|


yuSmAkameva madhyAdapi lokA utthAya ziSyagaNam apahantuM viparItam upadekSyantItyahaM jAnAmi|


tasmAt pitarokathayat he anAniya bhUme rmUlyaM kiJcit saGgopya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayituJca zaitAn kutastavAntaHkaraNe pravRttimajanayat?


tadanantaraM katipayajaneSu mithyAsAkSiSu samAnIteSu te'kathayan eSa jana etatpuNyasthAnavyavasthayo rnindAtaH kadApi na nivarttate|


teSAJca vAgrodha Avazyako yataste kutsitalAbhasyAzayAnucitAni vAkyAni zikSayanto nikhilaparivArANAM sumatiM nAzayanti|


yuSmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate?


pazupakSyurogajalacarANAM sarvveSAM svabhAvo damayituM zakyate mAnuSikasvabhAvena damayAJcakre ca|


prathamaM yuSmAbhiridaM jJAyatAM yat zeSe kAle svecchAcAriNo nindakA upasthAya


ato 'haM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti ye cAnugrahItumicchanti tAn samitito 'pi bahiSkaroti|


aparaM sa mahAnAgo 'rthato diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kRtsnaM naralokaM bhrAmayati sa pRthivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pazoH sAkSAd yeSAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsino bhrAmayati, vizeSato yaH pazuH khaGgena kSatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|


dIpasyApi prabhA tadvat puna rna drakSyate tvayi| na kanyAvarayoH zabdaH punaH saMzroSyate tvayi| yasmAnmukhyAH pRthivyA ye vaNijaste'bhavan tava| yasmAcca jAtayaH sarvvA mohitAstava mAyayA|


tataH sa pazu rdhRto yazca mithyAbhaviSyadvaktA tasyAntike citrakarmmANi kurvvan taireva pazvaGkadhAriNastatpratimApUjakAMzca bhramitavAn so 'pi tena sArddhaM dhRtaH| tau ca vahnigandhakajvalitahrade jIvantau nikSiptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्