Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 he mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNDo lapsyata iti jJAtvA yUyam aneke zikSakA mA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে মম ভ্ৰাতৰঃ, শিক্ষকৈৰস্মাভি ৰ্গুৰুতৰদণ্ডো লপ্স্যত ইতি জ্ঞাৎৱা যূযম্ অনেকে শিক্ষকা মা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে মম ভ্রাতরঃ, শিক্ষকৈরস্মাভি র্গুরুতরদণ্ডো লপ্স্যত ইতি জ্ঞাৎৱা যূযম্ অনেকে শিক্ষকা মা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ မမ ဘြာတရး, ၑိက္ၐကဲရသ္မာဘိ ရ္ဂုရုတရဒဏ္ဍော လပ္သျတ ဣတိ ဇ္ဉာတွာ ယူယမ် အနေကေ ၑိက္ၐကာ မာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:1
30 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyamekaM svadharmmAvalambinaM karttuM sAgaraM bhUmaNDalaJca pradakSiNIkurutha,


phirUzinastad dRSTvA tasya ziSyAn babhASire, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMkte?


tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNomi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNo gaNanAM darzaya gRhakAryyAdhIzapade tvaM na sthAsyasi|


aparaJca parAn doSiNo mA kuruta tasmAd yUyaM doSIkRtA na bhaviSyatha; adaNDyAn mA daNDayata tasmAd yUyamapi daNDaM na prApsyatha; pareSAM doSAn kSamadhvaM tasmAd yuSmAkamapi doSAH kSamiSyante|


yIzuH pratyaktavAn tvamisrAyelo gururbhUtvApi kimetAM kathAM na vetsi?


aparaJca barNabbAH, zimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAjJA saha kRtavidyAाbhyAso minahem, zaulazcaite ye kiyanto janA bhaviSyadvAdina upadeSTArazcAntiyakhiyAnagarasthamaNDalyAm Asan,


kecit kecit samitAvIzvareNa prathamataH preritA dvitIyata IzvarIyAdezavaktArastRtIyata upadeSTAro niyuktAH, tataH paraM kebhyo'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lokazAsane vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tena vyatAri|


yasmAt zarIrAvasthAyAm ekaikena kRtAnAM karmmaNAM zubhAzubhaphalaprAptaye sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


sa eva ca kAMzcana preritAn aparAn bhaviSyadvAdino'parAn susaMvAdapracArakAn aparAn pAlakAn upadezakAMzca niyuktavAn|


yad bhASante yacca nizcinvanti tanna budhyamAnA vyavasthopadeSTAro bhavitum icchanti|


tadghoSayitA dUto vizvAse satyadharmme ca bhinnajAtIyAnAm upadezakazcAhaM nyayUjye, etadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


tasya ghoSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyukto'smi|


yUyaM svanAyakAnAm AjJAgrAhiNo vazyAzca bhavata yato yairupanidhiH pratidAtavyastAdRzA lokA iva te yuSmadIyAtmanAM rakSaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatasteSAm Arttasvaro yuSmAkam iSTajanako na bhavet|


ataeva he mama priyabhrAtaraH, yuSmAkam ekaiko janaH zravaNe tvaritaH kathane dhIraH krodhe'pi dhIro bhavatu|


ekasmAd vadanAd dhanyavAdazApau nirgacchataH| he mama bhrAtaraH, etAdRzaM na karttavyaM|


aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्