Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yadi ca mukhApekSAM kurutha tarhi pApam Acaratha vyavasthayA cAjJAlaGghina iva dUSyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদি চ মুখাপেক্ষাং কুৰুথ তৰ্হি পাপম্ আচৰথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদি চ মুখাপেক্ষাং কুরুথ তর্হি পাপম্ আচরথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒိ စ မုခါပေက္ၐာံ ကုရုထ တရှိ ပါပမ် အာစရထ ဝျဝသ္ထယာ စာဇ္ဉာလင်္ဃိန ဣဝ ဒူၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadi ca mukhApEkSAM kurutha tarhi pApam Acaratha vyavasthayA cAjnjAlagghina iva dUSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:9
13 अन्तरसन्दर्भाः  

tataH sa Agatya pApapuNyadaNDeSu jagato lokAnAM prabodhaM janayiSyati|


mayi pApamastIti pramANaM yuSmAkaM ko dAtuM zaknoti? yadyahaM tathyavAkyaM vadAmi tarhi kuto mAM na pratitha?


tAM kathaM zrutvA te svasvamanasi prabodhaM prApya jyeSThAnukramaM ekaikazaH sarvve bahiragacchan tato yIzurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoSA ca sthitA|


tadA pitara imAM kathAM kathayitum ArabdhavAn, Izvaro manuSyANAm apakSapAtI san


ataeva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRto bhavituM na zakSyati yato vyavasthayA pApajJAnamAtraM jAyate|


kintu sarvveSvIzvarIyAdezaM prakAzayatsu yadyavizvAsI jJAnAkAGkSI vA kazcit tatrAgacchati tarhi sarvvaireva tasya pApajJAnaM parIkSA ca jAyate,


ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|


yaH kazcit pApam Acarati sa vyavasthAlaGghanaM karoti yataH pApameva vyavasthAlaGghanaM|


sarvvAn prati vicArAjJAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvve jAtA yairaparAdhinaH| vidharmmakarmmaNAM teSAM sarvveSAmeva kAraNAt| tathA tadvaiparItyenApyadharmmAcAripApinAM| uktakaThoravAkyAnAM sarvveSAmapi kAraNAt| paramezena doSitvaM teSAM prakAzayiSyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्