Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 he mama priyabhrAtaraH, yUyaM na bhrAmyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হে মম প্ৰিযভ্ৰাতৰঃ, যূযং ন ভ্ৰাম্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হে মম প্রিযভ্রাতরঃ, যূযং ন ভ্রাম্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟေ မမ ပြိယဘြာတရး, ယူယံ န ဘြာမျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hE mama priyabhrAtaraH, yUyaM na bhrAmyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:16
22 अन्तरसन्दर्भाः  

tato yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktiJca na vijJAya bhrAntimantaH|


tato yIzuH pratyuvAca zAstram IzvarazaktiJca yUyamajJAtvA kimabhrAmyata na?


Izvaro jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddheto ryUyaM mahAbhrameNa tiSThatha|


tasmin samaye tatra sthAne sAkalyena viMzatyadhikazataM ziSyA Asan| tataH pitarasteSAM madhye tiSThan uktavAn


Izvarasya rAjye'nyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA vaJcyadhvaM, ye vyabhicAriNo devArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


yuSmAkaM bhrAnti rna bhavatu, Izvaro nopahasitavyaH, yena yad bIjam upyate tena tajjAtaM zasyaM karttiSyate|


ato he priyatamAH, yuSmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite'pi mayi bahutarayatnenAjJAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


he madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, he mama snehapAtrAH, yUyam itthaM pabhau sthirAstiSThata|


ko'pi yuSmAn vinayavAkyena yanna vaJcayet tadartham etAni mayA kathyante|


sAvadhAnA bhavata mAnuSikazikSAta ihalokasya varNamAlAtazcotpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA ko'pi yuSmAkaM kSatiM na janayatu|


mRtAnAM punarutthiti rvyatIteti vadantau keSAJcid vizvAsam utpATayatazca|


ataeva he mama priyabhrAtaraH, yuSmAkam ekaiko janaH zravaNe tvaritaH kathane dhIraH krodhe'pi dhIro bhavatu|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


he mama bhrAtaraH, yUyam asmAkaM tejasvinaH prabho ryIzukhrISTasya dharmmaM mukhApekSayA na dhArayata|


he mama bhrAtaraH, mama pratyayo'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM zaknoti?


he mama priyabhrAtaraH, zRNuta, saMsAre ye daridrAstAn Izvaro vizvAsena dhaninaH svapremakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuSmAbhiravajJAyate|


he mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNDo lapsyata iti jJAtvA yUyam aneke zikSakA mA bhavata|


ekasmAd vadanAd dhanyavAdazApau nirgacchataH| he mama bhrAtaraH, etAdRzaM na karttavyaM|


he bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAraJca karoti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karoti| tvaM yadi vyavasthAyA vicAraM karoSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|


he bhrAtaraH vizeSata idaM vadAmi svargasya vA pRthivyA vAnyavastuno nAma gRhItvA yuSmAbhiH ko'pi zapatho na kriyatAM, kintu yathA daNDyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cetivAkyaM yatheSTaM bhavatu|


he bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTe yadi kazcit taM parAvarttayati


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्