Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 kAlAvasthAtaH pUrvvasmAcca yo nigUDhabhAva Izvare gupta AsIt tadIyaniyamaM sarvvAn jJApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কালাৱস্থাতঃ পূৰ্ৱ্ৱস্মাচ্চ যো নিগূঢভাৱ ঈশ্ৱৰে গুপ্ত আসীৎ তদীযনিযমং সৰ্ৱ্ৱান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কালাৱস্থাতঃ পূর্ৱ্ৱস্মাচ্চ যো নিগূঢভাৱ ঈশ্ৱরে গুপ্ত আসীৎ তদীযনিযমং সর্ৱ্ৱান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကာလာဝသ္ထာတး ပူရွွသ္မာစ္စ ယော နိဂူဎဘာဝ ဤၑွရေ ဂုပ္တ အာသီတ် တဒီယနိယမံ သရွွာန် ဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:9
38 अन्तरसन्दर्भाः  

yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyate tad gehopari pracAryyatAM|


etena dRSTAntIyena vAkyena vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadetadvacanaM bhaviSyadvAdinA proktamAsIt, tat siddhamabhavat|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


ato yUyaM prayAya sarvvadezIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


tannAmnA yirUzAlamamArabhya sarvvadeze manaHparAvarttanasya pApamocanasya ca susaMvAdaH pracArayitavyaH,


yIzustAnAkhyat mama pitA yat kAryyaM karoti tadanurUpam ahamapi karoti|


pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaM svecchAtaH kimapi karmma karttuM na zaknoti| pitA yat karoti putropi tadeva karoti|


he bhrAtaro yuSmAkam AtmAbhimAno yanna jAyate tadarthaM mamedRzI vAJchA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiSThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadezinAM saMgraho na bhaviSyati tAvatkAlam aMzatvena isrAyelIyalokAnAm andhatA sthAsyati;


kintu kAlAvasthAyAH pUrvvasmAd yat jJAnam asmAkaM vibhavArtham IzvareNa nizcitya pracchannaM tannigUDham IzvarIyajJAnaM prabhASAmahe|


vayaM yat tasya samakSaM premnA pavitrA niSkalaGkAzca bhavAmastadarthaM sa jagataH sRSTe pUrvvaM tenAsmAn abhirocitavAn, nijAbhilaSitAnurodhAcca


yuSmadartham IzvareNa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manye|


ahaJca yasya susaMvAdasya zRGkhalabaddhaH pracArakadUto'smi tam upayuktenotsAhena pracArayituM yathA zaknuyAM


kintvetadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye ca ghuSyamANo yaH susaMvAdo yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


tat nigUDhaM vAkyaM pUrvvayugeSu pUrvvapuruSebhyaH pracchannam AsIt kintvidAnIM tasya pavitralokAnAM sannidhau tena prAkAzyata|


yato yUyaM mRtavanto yuSmAkaM jIvitaJca khrISTena sArddham Izvare guptam asti|


he prabhoH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdo'smAbhiH sarvvadA karttavyo yata Izvara A prathamAd AtmanaH pAvanena satyadharmme vizvAsena ca paritrANArthaM yuSmAn varItavAn


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


so'smAn paritrANapAtrANi kRtavAn pavitreNAhvAnenAhUtavAMzca; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya ca kRte tat kRtavAn| sa prasAdaH sRSTeH pUrvvakAle khrISTena yIzunAsmabhyam adAyi,


kintu prabhu rmama sahAyo 'bhavat yathA ca mayA ghoSaNA sAdhyeta bhinnajAtIyAzca sarvve susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tato 'haM siMhasya mukhAd uddhRtaH|


yIzukhrISTasya prerita Izvarasya dAsaH paulo'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|


sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadineSu yuSmadarthaM prakAzito 'bhavat|


tato jagataH sRSTikAlAt cheditasya meSavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pRthivInivAsinaH sarvve taM pazuM praNaMsyanti|


anantaram AkAzamadhyenoDDIyamAno 'para eko dUto mayA dRSTaH so 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadezIyAMzca pRthivInivAsinaH prati tena ghoSitavyaH|


tvayA dRSTo 'sau pazurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAzazca gantavyaH| tato yeSAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustake likhitAni na vidyante te pRthivInivAsino bhUtam avarttamAnamupasthAsyantaJca taM pazuM dRSTvAzcaryyaM maMsyante|


he prabho IzvarAsmAkaM prabhAvaM gauravaM balaM| tvamevArhasi samprAptuM yat sarvvaM sasRje tvayA| tavAbhilASatazcaiva sarvvaM sambhUya nirmmame||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्