Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tat karmmaNAM phalam api nahi, ataH kenApi na zlAghitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তৎ কৰ্ম্মণাং ফলম্ অপি নহি, অতঃ কেনাপি ন শ্লাঘিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তৎ কর্ম্মণাং ফলম্ অপি নহি, অতঃ কেনাপি ন শ্লাঘিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတ် ကရ္မ္မဏာံ ဖလမ် အပိ နဟိ, အတး ကေနာပိ န ၑ္လာဃိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:9
9 अन्तरसन्दर्भाः  

ataeva tad yadyanugraheNa bhavati tarhi kriyayA na bhavati no ced anugraho'nanugraha eva, yadi vA kriyayA bhavati tarhyanugraheNa na bhavati no cet kriyA kriyaiva na bhavati|


ataeva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRto bhavituM na zakSyati yato vyavasthayA pApajJAnamAtraM jAyate|


sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmazlAghAM karttuM panthA bhavediti satyaM, kintvIzvarasya samIpe nahi|


tadarthaM ribkAnAmikayA yoSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhe dhRte tasyAH santAnayoH prasavAt pUrvvaM kiJca tayoH zubhAzubhakarmmaNaH karaNAt pUrvvaM


ataevecchatA yatamAnena vA mAnavena tanna sAdhyate dayAkAriNezvareNaiva sAdhyate|


so'smAn paritrANapAtrANi kRtavAn pavitreNAhvAnenAhUtavAMzca; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya ca kRte tat kRtavAn| sa prasAdaH sRSTeH pUrvvakAle khrISTena yIzunAsmabhyam adAyi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्