Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 sa yad yuSmAkaM dazAM jAnIyAt yuSmAkaM manAMsi sAntvayecca tadarthamevAhaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 स यद् युष्माकं दशां जानीयात् युष्माकं मनांसि सान्त्वयेच्च तदर्थमेवाहं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স যদ্ যুষ্মাকং দশাং জানীযাৎ যুষ্মাকং মনাংসি সান্ত্ৱযেচ্চ তদৰ্থমেৱাহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স যদ্ যুষ্মাকং দশাং জানীযাৎ যুষ্মাকং মনাংসি সান্ত্ৱযেচ্চ তদর্থমেৱাহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ ယဒ် ယုၐ္မာကံ ဒၑာံ ဇာနီယာတ် ယုၐ္မာကံ မနာံသိ သာန္တွယေစ္စ တဒရ္ထမေဝါဟံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sa yad yuSmAkaM dazAM jAnIyAt yuSmAkaM manAMsi sAntvayEcca tadarthamEvAhaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:8
16 अन्तरसन्दर्भाः  

ityarthaM sarvveSu dharmmasamAjeSu sarvvatra khrISTadharmmayogyA ye vidhayo mayopadizyante tAn yo yuSmAn smArayiSyatyevambhUtaM prabhoH kRte priyaM vizvAsinaJca madIyatanayaM tImathiyaM yuSmAkaM samIpaM preSitavAnahaM|


yato vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lokAn sAntvayituM zaknuyAma tadarthaM so'smAkaM sarvvaklezasamaye'smAn sAntvayati|


ahaM tItaM vinIya tena sArddhaM bhrAtaramekaM preSitavAn yuSmattastItena kim artho labdhaH? ekasmin bhAva ekasya padacihneSu cAvAM kiM na caritavantau?


ataH sa duHkhasAgare yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|


yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhante tadarthamevAhaM yuSmAkaM sannidhiM taM preSitavAna|


ataeva yUyaM taM vilokya yat punarAnandeta mamApi duHkhasya hrAso yad bhavet tadartham ahaM tvarayA tam apreSayaM|


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teSAM manAMsi yat piturIzvarasya khrISTasya ca nigUDhavAkyasya jJAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


aparaJca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam ekaikaM janam upadiSTavantaH sAntvitavantazca,


svabhrAtaraM khrISTasya susaMvAde sahakAriNaJcezvarasya paricArakaM tImathiyaM yuSmatsamIpam apreSayaM|


tasmAt parIkSakeNa yuSmAsu parIkSiteSvasmAkaM parizramo viphalo bhaviSyatIti bhayaM soDhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam apreSayaM|


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvaJca|


he bhrAtaraH, yuSmAn vinayAmahe yUyam avihitAcAriNo lokAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavo bhavata ca|


sa svayaM yuSmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkye satkarmmaNi ca susthirIkarotu ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्