Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 prArthanAkAle mamApi kRte prArthanAM kurudhvaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰাৰ্থনাকালে মমাপি কৃতে প্ৰাৰ্থনাং কুৰুধ্ৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রার্থনাকালে মমাপি কৃতে প্রার্থনাং কুরুধ্ৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြာရ္ထနာကာလေ မမာပိ ကၖတေ ပြာရ္ထနာံ ကုရုဓွံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prArthanAkAlE mamApi kRtE prArthanAM kurudhvaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:3
27 अन्तरसन्दर्भाः  

tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuSmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


tatropasthAya tannagarasthamaNDalIM saMgRhya svAbhyAma Izvaro yadyat karmmakarot tathA yena prakAreNa bhinnadezIyalokAn prati vizvAsarUpadvAram amocayad etAn sarvvavRttAntAn tAn jJApitavantau|


pUrvvakAlikayugeSu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsena grahaNArthaM sadAtanasyezvarasyAjJayA sarvvadezIyalokAn jJApyate,


yasmAd atra kAryyasAdhanArthaM mamAntike bRhad dvAraM muktaM bahavo vipakSA api vidyante|


lokA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|


aparaJca khrISTasya susaMvAdaghoSaNArthaM mayi troyAnagaramAgate prabhoH karmmaNe ca madarthaM dvAre mukte


ato heto rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH so'haM paulo bravImi|


arthataH pUrvvaM mayA saMkSepeNa yathA likhitaM tathAhaM prakAzitavAkyenezvarasya nigUDhaM bhAvaM jJApito'bhavaM|


ato yuSmAbhistat paThitvA khrISTamadhi tasminnigUDhe bhAve mama jJAnaM kIdRzaM tad bhotsyate|


kAlAvasthAtaH pUrvvasmAcca yo nigUDhabhAva Izvare gupta AsIt tadIyaniyamaM sarvvAn jJApayAmi|


ato bandirahaM prabho rnAmnA yuSmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcopakAreNa tat mannistArajanakaM bhaviSyatIti jAnAmi|


yuSmAn sarvvAn adhi mama tAdRzo bhAvo yathArtho yato'haM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe ca yuSmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahRdaye dhArayAmi|


tat nigUDhaM vAkyaM pUrvvayugeSu pUrvvapuruSebhyaH pracchannam AsIt kintvidAnIM tasya pavitralokAnAM sannidhau tena prAkAzyata|


ahaM paulaH svahastAkSareNa yuSmAn namaskAraM jJApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugraho bhUyAt| Amena|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


tatsusaMvAdakAraNAd ahaM duSkarmmeva bandhanadazAparyyantaM klezaM bhuJje kintvIzvarasya vAkyam abaddhaM tiSThati|


tvaM vAkyaM ghoSaya kAle'kAle cotsuko bhava pUrNayA sahiSNutayA zikSayA ca lokAn prabodhaya bhartsaya vinayasva ca|


tatkaraNasamaye madarthamapi vAsagRhaM tvayA sajjIkriyatAM yato yuSmAkaM prArthanAnAM phalarUpo vara ivAhaM yuSmabhyaM dAyiSye mameti pratyAzA jAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्