Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teSAM manAMsi yat piturIzvarasya khrISTasya ca nigUDhavAkyasya jJAnArthaM sAntvanAM prApnuyurityarthamahaM yate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ফলতঃ পূৰ্ণবুদ্ধিৰূপধনভোগায প্ৰেম্না সংযুক্তানাং তেষাং মনাংসি যৎ পিতুৰীশ্ৱৰস্য খ্ৰীষ্টস্য চ নিগূঢৱাক্যস্য জ্ঞানাৰ্থং সান্ত্ৱনাং প্ৰাপ্নুযুৰিত্যৰ্থমহং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ফলতঃ পূর্ণবুদ্ধিরূপধনভোগায প্রেম্না সংযুক্তানাং তেষাং মনাংসি যৎ পিতুরীশ্ৱরস্য খ্রীষ্টস্য চ নিগূঢৱাক্যস্য জ্ঞানার্থং সান্ত্ৱনাং প্রাপ্নুযুরিত্যর্থমহং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဖလတး ပူရ္ဏဗုဒ္ဓိရူပဓနဘောဂါယ ပြေမ္နာ သံယုက္တာနာံ တေၐာံ မနာံသိ ယတ် ပိတုရီၑွရသျ ခြီၐ္ဋသျ စ နိဂူဎဝါကျသျ ဇ္ဉာနာရ္ထံ သာန္တွနာံ ပြာပ္နုယုရိတျရ္ထမဟံ ယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:2
58 अन्तरसन्दर्भाः  

etasminneva samaye yIzuH punaruvAca, he svargapRthivyorekAdhipate pitastvaM jJAnavato viduSazca lokAn pratyetAni na prakAzya bAlakAn prati prakAzitavAn, iti hetostvAM dhanyaM vadAmi|


pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAzyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuSmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


prathamato ye sAkSiNo vAkyapracArakAzcAsan te'smAkaM madhye yadyat sapramANaM vAkyamarpayanti sma


kintu yadi karomi tarhi mayi yuSmAbhiH pratyaye na kRte'pi kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|


pitu ryadyad Aste tat sarvvaM mama tasmAd kAraNAd avAdiSaM sa madIyAM kathAM gRhItvA yuSmAn bodhayiSyati|


yastvam advitIyaH satya IzvarastvayA preritazca yIzuH khrISTa etayorubhayoH paricaye prApte'nantAyu rbhavati|


yIzustAnAkhyat mama pitA yat kAryyaM karoti tadanurUpam ahamapi karoti|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amarezvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


aparaJca pratyayakArilokasamUhA ekamanasa ekacittIbhUya sthitAH| teSAM kepi nijasampattiM svIyAM nAjAnan kintu teSAM sarvvAH sampattyaH sAdhAraNyena sthitAH|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhve tadarthaM tatpratyAzAjanaka IzvaraH pratyayena yuSmAn zAntyAnandAbhyAM sampUrNAn karotu|


pUrvvakAlikayugeSu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsena grahaNArthaM sadAtanasyezvarasyAjJayA sarvvadezIyalokAn jJApyate,


aparaM tava manasaH parivarttanaM karttum izvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkaroSi?


sarvve yat zikSAM sAntvanAJca labhante tadarthaM yUyaM sarvve paryyAyeNezvarIyAdezaM kathayituM zaknutha|


vayaJcehalokasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tato hetorIzvareNa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjJAtuM zakyate|


ato yuSmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoSApuruSayozca ko'pi vizeSo nAsti; sarvve yUyaM khrISTe yIzAveka eva|


vayaM tasya zoNitena muktim arthataH pApakSamAM labdhavantaH|


tasyAtmanA yuSmAkam AntarikapuruSasya zakte rvRddhiH kriyatAM|


arthataH pUrvvaM mayA saMkSepeNa yathA likhitaM tathAhaM prakAzitavAkyenezvarasya nigUDhaM bhAvaM jJApito'bhavaM|


yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhante tadarthamevAhaM yuSmAkaM sannidhiM taM preSitavAna|


khrISTAd yadi kimapi sAntvanaM kazcit premajAto harSaH kiJcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyate tarhi yUyaM mamAhlAdaM pUrayanta


kiJcAdhunApyahaM matprabhoH khrISTasya yIzo rjJAnasyotkRSTatAM buddhvA tat sarvvaM kSatiM manye|


tat nigUDhaM vAkyaM pUrvvayugeSu pUrvvapuruSebhyaH pracchannam AsIt kintvidAnIM tasya pavitralokAnAM sannidhau tena prAkAzyata|


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdRggauravanidhisambalitaM tat pavitralokAn jJApayitum Izvaro'bhyalaSat| yuSmanmadhyavarttI khrISTa eva sa nidhi rgairavAzAbhUmizca|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,


sandhibhiH zirAbhizcopakRtaM saMyuktaJca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnoti taM mUrddhAnaM na dhArayati tena mAnavena yuSmattaH phalApaharaNaM nAnujAnIta|


sa yad yuSmAkaM dazAM jAnIyAt yuSmAkaM manAMsi sAntvayecca tadarthamevAhaM


yato'smAkaM susaMvAdaH kevalazabdena yuSmAn na pravizya zaktyA pavitreNAtmanA mahotsAhena ca yuSmAn prAvizat| vayantu yuSmAkaM kRte yuSmanmadhye kIdRzA abhavAma tad yuSmAbhi rjJAyate|


svabhrAtaraM khrISTasya susaMvAde sahakAriNaJcezvarasya paricArakaM tImathiyaM yuSmatsamIpam apreSayaM|


he bhrAtaraH, yuSmAn vinayAmahe yUyam avihitAcAriNo lokAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavo bhavata ca|


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


ato hetorasmAbhiH saralAntaHkaraNai rdRDhavizvAsaiH pApabodhAt prakSAlitamanobhi rnirmmalajale snAtazarIraizcezvaram upAgatya pratyAzAyAH pratijJA nizcalA dhArayitavyA|


aparaM yuSmAkam ekaiko jano yat pratyAzApUraNArthaM zeSaM yAvat tameva yatnaM prakAzayedityaham icchAmi|


tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdRDhakaraNe bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


jIvanArtham IzvarabhaktyarthaJca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajJAnadvArA tasyezvarIyazaktirasmabhyaM dattavatI|


kintvasmAkaM prabhostrAtu ryIzukhrISTasyAnugrahe jJAne ca varddhadhvaM| tasya gauravam idAnIM sadAkAlaJca bhUyAt| Amen|


etena vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|


yato hetoH svarge pitA vAdaH pavitra AtmA ca traya ime sAkSiNaH santi, traya ime caiko bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्