Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 khrISTe yIzau yuSmAkaM vizvAsasya sarvvAn pavitralokAn prati premnazca vArttAM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 খ্ৰীষ্টে যীশৌ যুষ্মাকং ৱিশ্ৱাসস্য সৰ্ৱ্ৱান্ পৱিত্ৰলোকান্ প্ৰতি প্ৰেম্নশ্চ ৱাৰ্ত্তাং শ্ৰুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 খ্রীষ্টে যীশৌ যুষ্মাকং ৱিশ্ৱাসস্য সর্ৱ্ৱান্ পৱিত্রলোকান্ প্রতি প্রেম্নশ্চ ৱার্ত্তাং শ্রুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ခြီၐ္ဋေ ယီၑော် ယုၐ္မာကံ ဝိၑွာသသျ သရွွာန် ပဝိတြလောကာန် ပြတိ ပြေမ္နၑ္စ ဝါရ္တ္တာံ ၑြုတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 khrISTE yIzau yuSmAkaM vizvAsasya sarvvAn pavitralOkAn prati prEmnazca vArttAM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:3
16 अन्तरसन्दर्भाः  

yUyaJca sarvva ekacittA bhUtvA mukhaikenevAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayeta|


Izvaro yIzukhrISTena yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyezvaraM dhanyaM vadAmi|


kRpAluH pitA sarvvasAntvanAkArIzvarazca yo'smatprabhoryIzukhrISTasya tAta IzvaraH sa dhanyo bhavatu|


prabhau yIzau yuSmAkaM vizvAsaH sarvveSu pavitralokeSu prema cAsta iti vArttAM zrutvAhamapi


sarvvasamaye sarvvayAcanena sarvvaprArthanena cAtmanA prArthanAM kurudhvaM tadarthaM dRDhAkAGkSayA jAgrataH sarvveSAM pavitralokAnAM kRte sadA prArthanAM kurudhvaM|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAJcAbhyAM sarvvaviSaye svaprArthanIyam IzvarAya nivedayata|


yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,


vayaM sarvveSAM yuSmAkaM kRte IzvaraM dhanyaM vadAmaH prArthanAsamaye yuSmAkaM nAmoccArayAmaH,


aham A pUrvvapuruSAt yam IzvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्