Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tasmAd yohanA sahitaH pitarastam ananyadRSTyA nirIkSya proktavAn AvAM prati dRSTiM kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্মাদ্ যোহনা সহিতঃ পিতৰস্তম্ অনন্যদৃষ্ট্যা নিৰীক্ষ্য প্ৰোক্তৱান্ আৱাং প্ৰতি দৃষ্টিং কুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্মাদ্ যোহনা সহিতঃ পিতরস্তম্ অনন্যদৃষ্ট্যা নিরীক্ষ্য প্রোক্তৱান্ আৱাং প্রতি দৃষ্টিং কুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသ္မာဒ် ယောဟနာ သဟိတး ပိတရသ္တမ် အနနျဒၖၐ္ဋျာ နိရီက္ၐျ ပြောက္တဝါန် အာဝါံ ပြတိ ဒၖၐ္ဋိံ ကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:4
11 अन्तरसन्दर्भाः  

tataH pustakaM badvvA paricArakasya haste samarpya cAsane samupaviSTaH, tato bhajanagRhe yAvanto lokA Asan te sarvve'nanyadRSTyA taM vilulokire|


tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?


yIzustaM zayitaM dRSTvA bahukAlikarogIti jJAtvA vyAhRtavAn tvaM kiM svastho bubhUSasi?


kintu sa taM dRSTvA bhIto'kathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvezvarasya gocaramabhavat|


pazcAt tad ananyadRSTyA dRSTvA vivicya tasya madhye nAnAprakArAn grAmyavanyapazUn urogAmikhecarAMzca dRSTavAn;


tRtIyayAmavelAyAM satyAM prArthanAyAH samaye pitarayohanau sambhUya mandiraM gacchataH|


yaH khaJjaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim Agacchan|


tad dRSTvA pitarastebhyo'kathayat, he isrAyelIyalokA yUyaM kuto 'nenAzcaryyaM manyadhve? AvAM nijazaktyA yadvA nijapuNyena khaJjamanuSyamenaM gamitavantAviti cintayitvA AvAM prati kuto'nanyadRSTiM kurutha?


tadA pitarayohanau mantiraM praveSTum udyatau vilokya sa khaJjastau kiJcid bhikSitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्